________________
मेस्त्रयोदर्श
कथा
॥२४॥
त सु प्रियमती नाम्ना पट्टराज्ञी चमावति । तारास्वन्तर्गतश्चन्द्रो यथा काशे तथा गहे ॥ ८ ॥ तस्य धनञ्जयो नाम मन्त्री बुद्धि विशारदः । नीतिरीतिषु विज्ञोऽस्ति राजकार्येषु दत्तम् ॥ ९ ॥ सर्वथास्ति सुखी राजा पर सूनोरभावतः । दुःखिनं मन्यते स स्वं मृताऽभावे कुतः सुखम् ॥ १० ॥ सुशोच स कथं भावी विना पुत्रं प्रजागणः । मयि परगति प्राप्ते को धाताऽस्य भविष्यति ॥ ११ ॥ पश्चादचिन्तयद् राजा सर्व धर्मप्रभावतः । भव्यं भवति भव्यानां तत्तं कुर्वे निरन्तरम् ॥ १२ ॥ देवपूजागुरूपास्ति-स्वाध्यायःसंयमस्तपः । क्रियते भक्तियुक्तेन तेन पुत्रफलेच्छया ॥ १३ ॥ तस्मिन्नवसरे कोपि कोणकाहूवो महामुनिः । पट्टराज्ञीगहे प्राप्तः प्रासुकाहारहेतवे ॥ १४ ॥ नत्वा तच नृपो राजी पुत्रप्रश्नं प्रचक्रतुः । नाथाऽऽवयोः सुतो नास्ति भावी किं सोऽथवा नहि ? ॥१५॥ उक्तवान् स मुनिर्धन्यो युज्यते गुणिनां नहि । ज्योतिष्कादि निमित्तं तु वदित परयोगिनां ॥ १६ ॥ अत्यन्तं प्रार्थितः सन्सोऽभाषिष्ट मुनिपुङ्गवः । दयां कृत्वा दयालुा पगुः पुत्रो भविष्यति ।। १७ ॥ आहारं स गृहित्वागात्ततस्ताम्यां विचारितम् । अपुत्रात्पुत्रकः पङ्गुरपि भाव्यति सौख्यकृत ॥ १८ ॥
अत्रान्तरे गर्भविवर्द्धिताङ्गाः, राज्ञी चभृवाऽऽहित धर्मरक्षा ।
तयाथ पुणे समये प्रसूतः पद्भ्यां विद्दीनस्तनुजोऽतिदीनः ।। १९ ॥ (उपजाति) जातहण राज्ञाऽस्य महान् जन्मोत्सवः कृतः । भोजयित्वा कुटुम्ब स्वं तद्दिनाद् द्वादशेऽहनि ॥ २० ॥
IN ||२४॥
JainEducation Inted
For Personal Private Use Only
www.jainelibrary.org