SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ मेस्त्रयोदशी कथा किंवदन्या श्रुतो यत्तै राजपुत्रोऽतिरूपभाक् । अत्रव्योऽम्तीति दातव्या तदस्मै गुणसुन्दरी ॥ ३५ ॥ वितन्येति विचारं ते ययू राजसभान्तरम् । ददुः पिङ्गलरायाय स्वस्वामिशुभपुत्रिकाम् ॥ ३६ ॥ शुल्कादिकं विमुच्याथ राज्ञासत्कारिता अति । ततस्ते हर्षिता सन्तश्चेलु स्वनगरं प्रति ।। ३७ ।। ब्रह्मपुरनरेन्द्रस्य पुरः पथिरे गुणान् । तस्य पिङ्गलरायस्य यथा श्रुत्वा जहर्ष सः ॥ ३८ ॥ विवाहाहा स दृष्टवा तां प्रेषयामास याजनान् । कुमाराकरणाय स्थान प्राप्ताऽयोध्यापुरी च तैः ॥ ३९ ॥ प्रोचुरनन्तवीयन्ते विवाहममयोऽधुना । प्रेषयतु भावान् पुत्रं तदर्थ वयमागताः॥४०॥ श्र त्वेत्युद्विग्नचित्तःसन ययावन्तःपुरं नृपः । राज्ञी प्रधानयोरग्रे पृष्टवान् क्रियते किमु ॥४१॥ पंगुनों वर्तते पुत्रः प्रेष्यते स कथं बहिः । कन्यां प्रदास्यते कोवा पङ्गवे गुणशालिनीम् ॥ ४२ ॥ मन्त्रयित्वा बभाणाथ मन्त्री बुद्धिविशारदः । आहूय सेवकाँस्तान्न कुमागे वर्ततेऽत्र भोः !!! ४३ ॥ योजनद्विशते दूरे मातुलस्य गृहेऽस्ति सः । मोहिनी (मुहनी) पत्तने तस्मान्नेदानी तद्भविष्यति ।। ४४ ।। पश्चाद्विज्ञापयिष्यामो विवाहसमयं वयम् । श्रुत्वेति जगदुहे हो! स्वामिन् ! रेऽस्ति तत्पुरम् ॥ ४५ ॥ लग्नं निर्धार्य दातव्यमागन्तव्यं नथा स्वयम् । सेवकानां वचः श्रत्वा लग्न निर्धारितं तदा ॥ ४६ ।। मासपोडशकान्तरं लग्नं लात्वा गतास्ततः । सेवका मलयं वृत्तं नृपं सर्वमचीकथन् ॥४७॥ पश्चादनन्तवीर्योऽपि चिन्तातुरो व्यचारयत । उपायः कोऽत्र कर्तव्यः कालस्य त्वरिता गतिः॥४८॥ Jain Education inte For Personal Private Use Only KHAmjainelibrary.org
SR No.600187
Book TitleParv Charitra Trayam
Original Sutra AuthorBhadrankarsuri
Author
PublisherBhadrankarsuri
Publication Year
Total Pages46
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy