Book Title: Parv Charitra Trayam
Author(s): Bhadrankarsuri, 
Publisher: Bhadrankarsuri

View full book text
Previous | Next

Page 41
________________ IX माघकृष्णत्रयोदश्यां प्रथमं कृतवान् व्रतम् । द्विचरणारी जातो पिङ्गलस्य तदा तनौ ।। २१४ ॥ मेस्त्रयो । यावत्रयोदशमासाँस्तपस्तस्य प्रकुर्चतः । सुन्दरं प्रकटीभूतं पाणिपादं तु तत्तनौ । २१५ ॥ दशी कथा अथ पिङ्गलकोहृष्टो विशेष धर्ममातनोत् । प्राप्ते पोडशके मासेऽवृणोत्ता गुणसुन्दरीम् ॥ २१६ ।। बहवीनां राजकन्यानां प्राणिग्रहणकर्म सः । अन्यामामपि चक्रेऽथ विरक्तोऽनन्तवीर्यकः ॥ २१७ ॥ ॥४०॥ राज्यं पिङ्गलरायाय दत्वा चारित्रमाहीत । गाङ्गिलाख्यमुनेः पाश्र्वेऽतीतदोषमपालयत ॥ २१८ । शत्रजये महातीर्थेऽनशनं स मुदा ऽकरोत् । कालं कृत्वा मुनीन्द्रोऽथ प्राप श्रीमच्छिवालयम् ॥ २१६ ।। सन्नीत्यापालयल्लोकान यावद्वपत्रयोदशम् । मेस्त्रयोदशी नित्यमारराध महीपतिः ॥ २२० । पश्चादयापनं कृत्वा त्रयोदशाऽकारयत् । मन्दिराणि जिनेशानां तावताः प्रतिमास्तथा ।। २२१ ॥ म्वणमयीस्तथारूप्यमयी: प्रेम्णा चकार सः । रत्नमयीम्तथ रत्नत्रयोदशविधेमु दा ॥ २२२ ॥ मेरुपश्रमातत्य ढाकितं प्रतिमंदिरम् । माधर्मिकाणां वात्मन्यं त्रयोदश चकार सः ॥ २२३ ॥ महताडम्बरणेव ससंघोगात त्रयोदश। वारं श्रीतीर्थयात्राये ज्ञानभक्तिं तथा व्यधात (युग्मम्।।। २२४॥ ततःकियन्ति पूर्वाणि,म्बं राज्यं च तथा व्रतम् । प्रपाल्य बकुमागय राज्यं दत्वा विरक्तवान् ।। २२५ ।। श्रीमुनिसुत्राचार्य-पाय दीक्षा स पिङ्गलः । जग्राह बहुभिः पुम्भिः द्वादशाङ्गीमधीत्य च ।। २२६ ।। म चतुदशपूर्वतः मजातःशुमानमः । आचार्यपदवी प्राप्य शुक्लध्यानं प्रचक्रमे ॥२२७ ॥ ॥४.॥ Jain Education Altonal For Personal Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46