Book Title: Parv Charitra Trayam
Author(s): Bhadrankarsuri, 
Publisher: Bhadrankarsuri

View full book text
Previous | Next

Page 39
________________ मेरुत्रयोदशी कथा ।। ३८ ।। Jain Education चक्र : पूजामने कैर्हि द्रव्यैर्नानाप्रकारतः । पश्चातत्पङ्गुवृत्तान्तः पृष्टः साधुसमीप के [ त्रि.वि.] ।। १८९ ।। किं कारणं प्रभो अत्र स्पृष्टं पटगोस्तनौ नहि । जलं रुग्ण इति पृष्टआचष्ट मुनिपुंगवः ।। १९० ॥ अनेन पूर्वकाले हि देवद्रव्यं विनाशितम् । तथैकस्या हरिण्या व छेदिता मूलतः पदः ।। १९१ ।। तत्कर्मास्य बहु क्षीणमवशिष्टं किश्चिदेव हि । वर्त्तते तेन पस्पर्श न तनावस्य तज्जलम् ।। १६२ ॥ एतन्मुनिवचः श्रुत्वा पितामाता च पुत्रकः । त्रयो वैराग्यमापन्ना धर्मध्यानपरायणाः ।। १६३ ।। श्रीमन्तमृषभेदेवं वन्दित्वास्वगृहं गताः । कुर्वन्त्यहर्निशं धर्म रोगिणो भेषजं यथा ।। १९४ ।। अथ मृत्वा स पङ्गुस्तत्कर्मालोच्य यथाविधि । सहस्रषोडशाब्दायुर्भुक्त्वागात् प्रथमां दिवम् ।। ततश्च्युत्वात्र हे राजन्नयं पिङ्गलरायकः । सज्जातस्तव पुत्रोस्तीत्युवाच गाङ्गिलो मुनिः ।। पुनरपि मुनि धर्मदेशनापूर्वकं वचः । उवाचानेन मिथ्यात्वादेतत्कर्म कृतं हहा ॥ तथाहि -: १६५ ।। १६६ ॥ १६७ ॥ मद्यपानाद्यथा जीवो न जानाति हिताहिते । धर्माधर्मो न जानाति तथा मिथ्यात्वमोहितः ॥ १६८ ॥ मिथ्यात्वेनालीढचित्ता नितान्तं तच्चातत्वे जानते नैव जीवाः । किं जात्यन्धाः कुत्रचिद्वस्तुजाते रम्यारभ्य व्यक्तिमासादयेयुः || १६६ || अभव्याश्रितमिध्यात्वेऽनाद्यनन्तास्थिति भवेत् । सा भव्याश्रित मिध्यात्वेऽनादिसान्ता पुनर्मता ॥। २०० ।। For Personal & Private Use Only ।। ३८ ।। ww.jainelibrary.org

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46