Book Title: Parv Charitra Trayam
Author(s): Bhadrankarsuri, 
Publisher: Bhadrankarsuri

View full book text
Previous | Next

Page 37
________________ मेरुत्रयो. दशी कथा ॥३६ ।। पित्रा प्रबोध्यमानोपि यदा मृढो न बुध्यते । तत्त्यजे स तदा दुःखाभिर्गतो नगरादहि ।। १६१ ॥ अत्यजन्व्यसनं देशाटनं कुर्वन् गतः स तु । पुरे सुरपुरे रम्ये चम्पकेन विलोकितः ॥ १२ ॥ सुन्दरामाकृति दृष्टवा श्रेष्ठिना तेन तस्य च । यत् कोपी कुलजो जातं दुःखितोत्रसमागतः ॥१६॥ सुकुमार शरीरत्वादन्यकार्याक्षमं हितम् । स्वगृहपार्श्वचैत्यस्यरक्षणार्थ मुमोच सः ॥ १६४ ॥ जिनाग्रढोकितं द्रव्यं प्रच्छन्नं प्राप्य राजसः । रमते द्यूतकारः स सदा द्यूतपरायणः ।। १६५ ॥ अंष्ठी तं ज्ञानवृतान्तः शिक्षयामासिवान कदा । भो देवद्रव्यनाशेन नरकं त्वं गमिष्यसि ।। १६६ ॥ माकार्षिष्टकर्मत्वमनन्तदुखदायकम् । भवद्धिकरं चैतन् कुम्भीपाकाग्निपाचकम् ।। १६७ ॥ इत्यादि बाधितोपि म महामिथ्यात्वमोहितः । पापात्मा न बुबोधान्तः बुवोध बाहयवृत्तितः ।। १६८।। एकदा भूषणानि श्रीजिनेशस्य स मूर्खराट | गृहित्वागात क्वचितस्थाने सिपेवे नीचकर्म च ॥ १६६ ।। श्रेष्ठिना चम्पकनाथ निष्कासितो गृहाहिः । जगाम म वनं किञ्चित् मृगयादि कुकर्मकृत् ।। १७० ॥ शशादीन्प्राणिनो हत्वोदरपूर्ति चकार मः । तत्रैक आश्रमो हयस्ति तापमानां मनोहरः ।। १७१ ॥ एकदा तत्र वामिनी मृगी सामन्तसिंहकः । हत्वा चतुषु पादेषु नीचो भूमावपातयत् ।। १७२ ।। तापसाम्ता मृगी धर्म बोधयन्तो विशेषतः । निन्युः शुभगतिं पश्चात्तस्मै शायं ददुःधा ॥ १७३ ॥ यथास्माकं हरिण्यारे ! पादाः छिन्त्रास्त्वयातथा । पगुः परत्र भूयास्त्वं स्वपरार्थविनाशक ! ।। १७४ ।। 9FOR ॥३६॥ Jain Education in that For Personal Private Use Only lmjainelibrary.org

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46