Book Title: Parv Charitra Trayam
Author(s): Bhadrankarsuri,
Publisher: Bhadrankarsuri
View full book text
________________
मेरुत्रयोदशी कथा
॥३३॥
चभ्रमुयंत्र लोकानां कमले भ्रमरा इव । नेत्राणि चर्मणा हीनं तन्छरीरं धृणास्पदम् ॥ १२६ ॥ भवत्यतोनुमीयेत चर्मणा छादिता हीयं । अशुची गक्षता मुढवञ्चनायैव वेधसा [युग्मं.]॥ १२ ॥ एककरोमकूपोपि संख्यरोगेश्च पूरितः । ते सर्वे प्रकटाः स्युश्चेत तदाऽशुच्याऽऽगतं भवेत् ।। १२८ ।। सुगन्ध युक्तवस्तूनां निष्ठा विष्टास्ति यत्र भोः । कथं शुचिशरीरं तन्मन्यन्ते मुढबुद्धयः ।। १२६ ।। चन्दनादिरसो यस्य संमान्मलसाद्भवेत् । तस्मिन्नशुचिके काये रज्यन्ते मूढमानसाः ।। १३०॥ सहस्र कुम्भैःकृत शुद्धयोपि नान्नःपवित्राःपुरुषा भवन्ति । तज्ज्ञस्तनौ मोहमपिं प्रवृत्तिं त्यक्त्वानिवृत्तिं भजते
सुरवार्थी ।। १३१॥ अथाश्रवभावना मनोवचनकायाश्च योगाः कम शुभाशुभम् । जीवानामश्रवन्त्येते तेनोक्ता आश्रवा जिनः ।। १३२ ।। मैत्रीभावेन सच्चेषु प्रमोदेन गुणाकरे । माध्यस्थ्येन विरुद्धे च क्लिप्टे कृपापरत्वतः ॥ १३३॥ वामितान्तनराःपुण्यं विविधमर्जयन्ति ये । अनुबन्धं शुभं नित्यं प्राप्नुवन्ति मदेव ते [युग्मं] ।। १३४ ।। अशुभध्यान मिथ्यात्वकषाय विषयैस्तथा । दुयशीतिविधपापं ये बध्नन्ति दु:खिनस्तु ते ॥ १३५ ।। सर्वज्ञगुरुसंघादिगणस्य स्तवने रतः । व्रते हिनं वचो नित्यं चिनुते शुभकर्म सः ॥ १३६ ।। सर्वज्ञोक्तविरुद्वो य उन्मार्गस्य प्रकाशकः। मार्गस्य नाशको लोके पुष्णात्यशुभकर्म मः ॥१७॥
MU३३
Jain Education in
For Personal Private Use Only
12
ainelibrary.org

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46