Book Title: Parv Charitra Trayam
Author(s): Bhadrankarsuri, 
Publisher: Bhadrankarsuri

View full book text
Previous | Next

Page 27
________________ मेस्त्रयोदशी कथा किंवदन्या श्रुतो यत्तै राजपुत्रोऽतिरूपभाक् । अत्रव्योऽम्तीति दातव्या तदस्मै गुणसुन्दरी ॥ ३५ ॥ वितन्येति विचारं ते ययू राजसभान्तरम् । ददुः पिङ्गलरायाय स्वस्वामिशुभपुत्रिकाम् ॥ ३६ ॥ शुल्कादिकं विमुच्याथ राज्ञासत्कारिता अति । ततस्ते हर्षिता सन्तश्चेलु स्वनगरं प्रति ।। ३७ ।। ब्रह्मपुरनरेन्द्रस्य पुरः पथिरे गुणान् । तस्य पिङ्गलरायस्य यथा श्रुत्वा जहर्ष सः ॥ ३८ ॥ विवाहाहा स दृष्टवा तां प्रेषयामास याजनान् । कुमाराकरणाय स्थान प्राप्ताऽयोध्यापुरी च तैः ॥ ३९ ॥ प्रोचुरनन्तवीयन्ते विवाहममयोऽधुना । प्रेषयतु भावान् पुत्रं तदर्थ वयमागताः॥४०॥ श्र त्वेत्युद्विग्नचित्तःसन ययावन्तःपुरं नृपः । राज्ञी प्रधानयोरग्रे पृष्टवान् क्रियते किमु ॥४१॥ पंगुनों वर्तते पुत्रः प्रेष्यते स कथं बहिः । कन्यां प्रदास्यते कोवा पङ्गवे गुणशालिनीम् ॥ ४२ ॥ मन्त्रयित्वा बभाणाथ मन्त्री बुद्धिविशारदः । आहूय सेवकाँस्तान्न कुमागे वर्ततेऽत्र भोः !!! ४३ ॥ योजनद्विशते दूरे मातुलस्य गृहेऽस्ति सः । मोहिनी (मुहनी) पत्तने तस्मान्नेदानी तद्भविष्यति ।। ४४ ।। पश्चाद्विज्ञापयिष्यामो विवाहसमयं वयम् । श्रुत्वेति जगदुहे हो! स्वामिन् ! रेऽस्ति तत्पुरम् ॥ ४५ ॥ लग्नं निर्धार्य दातव्यमागन्तव्यं नथा स्वयम् । सेवकानां वचः श्रत्वा लग्न निर्धारितं तदा ॥ ४६ ।। मासपोडशकान्तरं लग्नं लात्वा गतास्ततः । सेवका मलयं वृत्तं नृपं सर्वमचीकथन् ॥४७॥ पश्चादनन्तवीर्योऽपि चिन्तातुरो व्यचारयत । उपायः कोऽत्र कर्तव्यः कालस्य त्वरिता गतिः॥४८॥ Jain Education inte For Personal Private Use Only KHAmjainelibrary.org

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46