Book Title: Parv Charitra Trayam
Author(s): Bhadrankarsuri, 
Publisher: Bhadrankarsuri

View full book text
Previous | Next

Page 28
________________ मेस्त्रयोदशी कथा मन्त्री नृपस्तथा राज्ञी सचिन्ता नैव लेभिरे । उपायान यावता तावन् मुनिपञ्चशतीयुतः॥४९॥ चतुर्बानधरो नाम्नाऽऽजगाम गाङ्गिलोमुनिः । शुद्धे वने स्थितश्वाम्य नगरस्य महामनाः ॥ ५० ॥ वनपालमुखाच्छ वा हयतिहृष्टो नृपोऽजनि । तुष्टिदानं ततो दवा हस्त्यश्वरथपत्ति युक् ।। ५१ ।। महामहोत्सवेनैव मुनिपावमियाय सः । वन्दनं मुनये दत्वा यथास्थाने म तस्थिवान् [चतुर्भिक] ।। ५२।। मभ्यानामपकाराय परोपकृतिकर्मठः । मनिर्मधुग्या वाचा प्रारंभे धर्मदेशनाम् ॥ ५३ ॥ चातुर्गतिकसंसारे मानुष्यमतिदुर्लभम् । चिन्तारत्नमिव प्राप्य मुढेहा ! हार्यते मुधा ॥ ५४॥ देवता विषयासक्ता नारका दुःखविडवलाः । ज्ञानहीनाश्व तियञ्चो धर्मयोग्या हि मानवाः ॥ ५५ ॥ यस्मिन्नम्ति दयावास इन्द्रियदमनं तथा । मत्यवाग विघते तस्मिन धर्मभावोऽस्ति शाश्चतः ॥ ५६ ॥ दया धर्भजनन्यस्ति दयाधर्मस्य पालिकाः । पुण्यवृद्धिकरी लोके दयेकान्तसुखप्रदा ।। ५७ ।। धर्मस्य जननी हत्वा दयां यो धर्ममिच्छति । म मूर्खस्तु विना वीज मस्यभावं समीहते ॥ ५८ । श्री धर्मस्य दयामूलं रक्षितं सश्चितं तथा । वर्द्धितं सुखछायाकृन् तथा मोशफलप्रदम् ।। ५६ ।। यम्यचित्तं दयाशून्यं प्रस्तरं तत्त प्रोच्यते । नाशाय धर्मरत्नस्य सदैव तस्य तत्परम् ॥ ६ ॥ दयाहीना न शोभन्ते राज्यश्चन्दं विनायथा । धोरान्धकारभग्नास्ते दुःखिनःम्युः पदे पदे ।। ६१ ।। दयां कुर्वन्ति ये लोकाः प्राप्नुवन्ति सुखानि ते । कुष्टादिरोगमुक्ताःस्युनरा हिंसाप्रभावतः ।। ६२ ।। 6॥२७॥ Jain Education Intem For Personal Private Use Only Grainelibrary.org

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46