Book Title: Parv Charitra Trayam
Author(s): Bhadrankarsuri, 
Publisher: Bhadrankarsuri

View full book text
Previous | Next

Page 31
________________ मेस्त्रयो- दशी कथा कर्येन्धनं तपैः कर्तु पार्वते भस्मसात् क्षणात् । तत्तपः कुरुतां प्राणिन् यदिप्सा मोक्षशर्मणः ॥ ११॥ तपोजलेन शुध्यन्ति मलिनाःप्राणिनोऽपिहि । ज्ञातं दृहप्रहार्यत्र तस्मात्तेनापि शुध्यताम् ।। ९२ ॥ भावनाभिर्भवेद्भावः सुन्दरस्तेन ता वराः क्रमशो द्वादशाग्रा भो दत्तचितैनिशम्यताम् ।। १३॥ वज्रसारशरीराये ते ग्रस्ता कालरक्षमा । ये सैवार्तशरीराःस्युनरास्तेषां तु का कथा ॥६४ ॥ अथ प्रथमाऽनित्यभावनापयोमग्नौतुवल्लोको विषयं सेवते सदा । उत्क्षिप्तलकुटं नैव मृत्यु पश्यति मूर्खराट || ६५ ॥ वर्षानदीपयःपूरतरङ्गमदृशं वपुः । वायुहतध्वजोयाहक जीवनं चपलं तथा ॥१६॥ अब्धिकल्लोललावण्यं यौवनं हस्तिकर्णवत । क्षणिकाः सर्वसंयोगा वियोगान्तै कलक्षणाः ॥ ९७ ।। विबुध्याऽनित्यतामे सर्वभावेषु सर्वदा । अत्यन्तेष्टवियोगेपि नैव शोच्यं कदाचन ॥ ९८ ॥ वस्तुस्वरूपमृढात्मा नित्यत्वग्रहकारकः । घटमात्रेऽपि भग्नेऽत्र शोचति हा मुहुमहुः ॥ ९९ ।। अथ द्वितीयाऽशरणभावनाचक्री बली हली लोके शकादीन्द्रगणस्तथा । सर्वे कालमुखं जग्मुर्न कश्चिच्छरणं ददौ ॥ १० ॥ कालाग्निदग्धदेहाना मातृपितृमुखो गणः । उपाये नैव शक्तः स्यात् कालस्य गहना गतिः ।। १०१ ॥ अहो चटकपोतानि मातृपित्रोःप्रपश्यतोः । पतितानि यथा वहनी दह्यन्ते शरणं विना ।। १०२॥ reOAD IS॥३०॥ Jain Education in For Personal Private Use Only ( nebrary org

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46