Book Title: Parv Charitra Trayam
Author(s): Bhadrankarsuri,
Publisher: Bhadrankarsuri
View full book text
________________
मेस्त्रयोदशी कथा
नाम्न पिङ्गलरायोऽस्तु स्वजनानां समक्षनः । इत्युक्त्वा कृत सत्कारान स्वजनान् विससर्जसः ॥२१॥(युग्मम्) पिता राक्ष तं यत्ना-दन्तःपुरे हि पिङ्गलम् । लोकाः पृच्छन्ति तद्वीजं कल्पितं स नदावदत् ॥ २२ ॥ रूपेण जितकन्दर्पः कुमारोऽस्ति महामनाः । विमेमि दृष्टिदोषागो न प्रादुष्क्रियते ततः ।। २३ ॥ सर्वस्मिन्नगरे 'तेन कथनेनाति विस्तृता । किं वदन्ती कुमारोऽयमतिरूपशिरोमिणीः । २४ ॥ क्रमेण ववृधे सूनू राशीनृपमनोरथैः । यथा फलप्रदो वृक्षो विहगाना मनोरथैः ॥ २५ ॥ अयोध्यातस्तदा दरे मगादशतयोजने । देशो मलयनामाम्ति तत्र ब्रह्मपुरं पुरम् ॥ २६ ॥ तत्र काश्यपगोत्रीयो राजा शतस्थोऽभवत । इन्दुनत्यभवत्तस्य पट्टगझी मनोहरा ॥ २७ ॥ तत्कुक्षिसंभवा नाम्नाऽतिगुणा गुणसुन्दरी । जाताऽतिशयलावण्या सौभाग्यस्य निकेतनम् ॥२८॥ पित्रोतिप्रिया सा यदन्यमनोरभावतः । वरयोग्यां पिता दृष्टवा विवाहचिन्तनं व्यधात ॥२९॥ अयोग्या मिलिताः सर्वे वश्चिन्तां तदाकरोत् । किं कर्त्तव्यं मया हा हा ! पुत्रिकायाः कृतेऽधुना ॥ ३०॥ तदा नगरवास्तव्याः शकटानि क्रयाणकः । भृत्वा व्यापारिणश्चेलु नानादेशान्तरं प्रति ॥३१॥ राजा बमाण लोकान्वो यदि योग्यो वरो मिलेत । सम्बन्धस्तु तदाकार्यस्तथेति प्रतिपेदिरे ॥ ३२॥ भ्रमद्भिस्तैस्तु संप्राप्याऽयोध्या नाम्ना महापुरी । क्रयाणकानि विक्रीय महद् द्रव्यमजीजनत् ॥३३॥ तत्रत्यान्यन्यवस्तूनि लान्या गमनतत्पराः । जाता पदा स्मृतं राज्ञः सम्मान्यं वचनं तदा ॥ ३४॥
DMC
Jain Education I
I XL
For Personal & Private Use Only
PATrainelibrary.org

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46