Book Title: Parv Charitra Trayam
Author(s): Bhadrankarsuri,
Publisher: Bhadrankarsuri
View full book text
________________
# मेरुत्रयोदशी-कथा छ
मेरुत्रयोदशी कथा
॥२३॥
-
-
-
- रचयिता - जैनरत्नव्याख्यानवाचस्पति स्व. पू. आचार्य श्रीमद्विजय * लब्धिसूरीश्वरजी महाराज *
( अनुष्टुभ् ) नाभेयाय नमस्तस्मै विघ्ननाशकराय यम् । नत्वा निर्विघ्नकल्याणा जग्मुमुक्तिपदं जनाः॥१॥ श्रीचिन्तामणिपाश्वत-मीडरस्थं नमाम्यहम् । यस्यदर्शनमात्रेण मयोऽप्यमरतांब्रजेत् ॥ २ ॥ तीर्थस्यास्य प्रणेत्र में श्रीवीराय नमो नमः । यदाज्ञा हृदये कृत्वा विघ्नपारङ्गता न के ? ॥ ३ ॥ कथा मेरुत्रयोदश्या भव्यानां सुखहेतवे । लिख्यते पद्यरूपेयं पूर्वगद्यानसारतः ॥ ४॥ माघकृष्णत्रयोदश्या माहात्म्यं वर्णितं यथा । श्रीवीरगौतमाग्रे त- दस्माभिरपि लिख्यते ॥ ५ ॥ श्रीनामेयाजितप्रचो-रन्तरे गृहिधर्मयुक । अनन्तवीर्यराजा ऽभू - दयोध्यायां सुखाकरः ॥ ६ ॥ इस्त्यश्वरथपत्तीनां नायकः सुखदायकः । स्त्रीणां पश्चशती जज्ञे तस्य रूपमनोहताम् ॥ ७॥
1॥२३॥
Jain Education Intetalal
For Personal Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46