Book Title: Parv Charitra Trayam
Author(s): Bhadrankarsuri, 
Publisher: Bhadrankarsuri

View full book text
Previous | Next

Page 20
________________ श्री मौनएकादशी व्याख्यान गम्भीरः, मन्दरमहीधर इव धीरः, शङ्ख इव निरञ्जनः, अज्ञानतिमिरावृत्तान्तरनयनजनतावितीर्णतदुद्घा. टनप्रत्यलतद्विमलताहेतुपरमज्ञानाञ्जनः, कूर्म इव गुप्तेन्द्रियः, समामादिनमोहमहामहीपतिविजयः, भारण्डविहङ्गम इवाप्रमत्तः, पुष्करपत्रमिव निरुपलेपचित्तः, सहस्रांशुग्वि दीप्ततेजाः, गगद्वेषमहामल्लविदलनविषय. प्रयक्तमहौजाः, सोम इव सौम्यतागुणगरिष्ठः, सकलसाधुजनप्रकृष्टः, पश्चानन इव दुष्प्रधणीयः, सकलजनाभिगमनीयः, कुञ्जर इव शौण्डीर्यगुणोपेतः, सकलदोषपोषव्यपेतः, वृषभ इव जातस्थामा, बहुवादिवि. जयप्रवर्धितधामा, पारावारवारिवद्विशुदयः, मंमारकागगारमोहमहाचरटनिरुद्धतनुभृत्वाने विहितादयः, गगनमिन निगलम्बः, महानन्दमहानगरसरणिप्रवृत्तिविषये विनिमुक्तविलम्बः, शून्यनिकेतनमिव निष्प्रतिकर्माङ्गः, परकृतनिल यस्थितियथा भुजङ्गः, परित्यक्तसकल पांसारिकसंबन्धः, पवन इव निष्प्रतिबन्धः, जीव इवाप्रतिहतगतिः, श्रीमज्जिनप्रवचनानुसारमतिः, विहङ्गम इव सर्वतो विप्रयुक्तः, किंबहुना ? श्रीमदनूचानसमुचित ज्ञानममायुक्तः श्रीमान धर्मघोषनामागुरुः स्वर्गतरुग्वि जङ्गमः समवासार्कीन् । तत्रावनिप्रदेशे सुबताभिधान इभ्यपतिनिजसुकृनपुञ्जमिव मूर्तिमन्तं प्रकटीभृतं श्रीगुरु निरीक्ष्य स्वं धन्यमभिमन्यमानः ससंभ्रमं समुत्याय सविनयं विधिवदभिवन्दितबान इति । अथातः सकलमव्यजनमनः प्रमोदमेदुरताविधानसावधाना कायिकवाचिकमानसिककर्म कदम्बकबहुभवोपार्जित शुभेतरकर्मकलापमहामहीरुहममूलनिर्मूलनप्रयमप्रावृषेण्यमजलजलजलधरवृष्टिप्रकृष्टवृद्धिप्रापितबहुल - मलिलसमूहतारकजनदुगकलनीयशेवलिनीमहाप्र Jain Education Inter! For Personal & Private Use Only E lainelibrary.org

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46