Book Title: Parv Charitra Trayam
Author(s): Bhadrankarsuri, 
Publisher: Bhadrankarsuri

View full book text
Previous | Next

Page 21
________________ श्री मौन एकादशी पर्व व्याख्यान २ . ॥ PROPORONOMMON वाहप्रतिमितधारिणी सकल श्रोतृजनश्रवण पवित्रीकरणमन्त्रमयमहाविद्यामयीं संयोगवियोगादिजिनमतमहादुःखोर्मिमालाममाकुलमहासाहसिकजनदुगकलनीयदुरन्तसंसारपारावारतारणतीप्रतिरूपां चतुरशीतिलक्षजन्तुयोनिपरिभ्रमणकांदिशीकजनमहानिवेदजननवाचं विशेषतः पञ्चपर्वाराधनफला देशनां निशम्य सुव्रतश्रेष्ठी जातिस्मृति ललौ। ततो गुरु स्माह-हे पूज्य ! मया प्राच्यभवे एकादशीतपश्चक्रे तत्प्रभावेणारणकल्पं प्राप्यात्रैकादशस्वर्णको टीनां प्रभुः प्रथितः। अथ किं सुकृतं कुर्वे ? यदनल्पफलं भवेत् ?" गुरुः प्राह-"येन सौख्यं लब्धं तदेव व्रतं त्वं भज, येन निरामयो देहो जातस्तदोषधं पुनः पुनः सेव्यं । यतः विधिना मार्गशीर्षस्यैकादशीधर्ममाचरेत । यदेकादशभिर्वरचिरात्स शिवं भजेत् ॥१॥ ___ ततः सभार्यः श्रेष्ठी तत्तपः स्वीचकार । अन्यदेभ्यः सपरिकरोऽहोरात्र पौषधं चक्र एकादश्यां ज्ञात. वृत्तान्तास्तस्करा रात्री समेयुः, तेगहमध्ये धनं पुजीकृतं, यावद्ग्रन्थि बवा पलायन्ति तावत्ते शासनदेव्या स्तम्भिताः, प्रातर्दुर्गपालेन रष्टवा दृढं बद्धा राज्ञः पुरो निन्यिरे । भूपो हननार्थमादिष्टवान् । प्रातः श्रेष्ठी पौषधं पारयित्वा धनं घनं प्राभृतं कृत्वा तान् दस्यूनमोचयत् - "हे भूप ! ममौकसः कर्मकरा इमे व्यस्त पृथक् पृथक् पतितमभितो धनरत्नादिकमेभिगृहमध्यत एकीकृन्य न्यन्तं, पादयोलुठतः सङ्घट्टनं निषेधितं, अतो मदीयभृत्या अमी न वधाहाः" । इति श्रुत्वा पौराः श्रेष्ठिनः प्रशंसां चक्र : । तदनु श्रेष्ठी पारणकं ।। २०॥ Jain Education In d nal For Personal Private Use Only ww.jainelibrary.org

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46