Book Title: Parv Charitra Trayam
Author(s): Bhadrankarsuri,
Publisher: Bhadrankarsuri
View full book text
________________
श्री मोनएकादशी
व्याख्यान
॥१८॥
प्यरीणः, द्वाविंशतिपरीषहप्रतिपक्षचमृजेता, तरणितुरगनेत्र (२७) प्रमितगुणगरिष्ठविशिष्ठतरमुनिनिकरनेता, पञ्चविधाचारनिरतिचारचरणनिरतः, प्राकृतजनमृ विधाननिदानविषयग्रामविरतः, द्रीकृतत्रिभुवननिवासिजनप्रेष्यताविधानप्रसर्पदपंप्रसरकुसुमशरविकारः, सम्यगवगतश्रीमदाहतमतसम्मतसूक्ष्मतरविचारसकलभव. सिद्धिकलोकहृदयंगमः, सुसंयतपश्चप्रमिततरलतरकरणतुरंगमः, निजशुद्धादेशदेशनानि शितभव्यजन्तुजातजीवितभृतश्रीमत्सम्यग्दर्शननिर्नाशनप्रत्यलमिथ्यादर्शनोग्रगरलः, दुर्जनदुर्वचनरचनाप्रचण्डवात्याविसपणेऽप्यतरलः, क्षमामार्दवावमुक्तिप्रभृतिदिग्भेदश्रीमच्छमणधर्मसमाराधनसावधानहृदयसदनद्रोत्सारितशल्यभूतनन्दभेदनिदानः, नवविधश्रीमद्ब्रह्मचर्यगुप्तिसम्यक संरक्षणकपरायणः, दुष्कर्मदैत्यसमुदायविध्वंसने नारायणः, द्रपरत्यक्तविचिकित्सारत्यरतिभीतिहास्यः, चन्दनचर्चकच्छेदकजनयुग्मसमानमनोविलासः, सर्वथा निर्ममतया निराशीकृतशोकः, निजनिरुपमवचनकलारजितसकललोकः, सकलश्रीमदाहतागमपारयायी, जिणगणधरममनुचीर्णसम्यग्मार्गानुयायी, इहलोकपरलोकनिश्रितः, निखिलचराचरजन्तुजातविहितमानापमानप्रशंसननिन्दनलाभालामसुखदुःखप्रमुखेष्वपि समानमानसः, निजानुपमश्रीमदार्हतमतस्थापनकौशलसहसदीधितिस मुदयनिवृत्तप्रचारीकृतसमस्तदुर्मतितामसः, अप्रशस्ताश्रवद्वारनिरोधकः, बहलभव्यजनसमाज बोधकः, परित्यक्तवसु (८) विधमदः, तिग्मरीचिःप्रमिततपोभेदभषज्यक्रियाप्रतिक्रियमाणदुर्भेद्यढुष्टकर्मगदः, पश्चविधस्वाध्यायविधिविधानविधापनसावधानः, सकलजगज्जन्तुजातवितीयमाणामयदानः, पारावार इन
१८॥
Jain Education inte all
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46