Book Title: Parv Charitra Trayam
Author(s): Bhadrankarsuri,
Publisher: Bhadrankarsuri
View full book text
________________
श्री मौन एकादशी
व्याख्यान
किंचिदाश्चर्यमपश्यत् ! सोऽवचोत् स्वामिन्नस्यां यात्रायां समुद्रमध्ये अस्माकं धर्मचालनार्थ देवः कश्चिद्रपसर्ग चकाराविचलने चास्माकं तुष्टेन तेन डलयुगल द्वितयमदायि, तदेकं कुभकस्यास्माभिरुपनिन्ये । तेनापि मल्लिकन्यायाः कर्णयोः स्व करेण विन्यस्तं । सा च कन्या त्रिभुवनाश्चयभूता दृष्टेति श्रुत्वा तथैव द्तं प्रेषयामाम।
तथा श्रावस्त्या नगर्या रुक्मिराजः सुबाहु नामिकायाः स्वदुहितुश्चातुर्मासिकमज्जनमहोत्सवे नगगे. चतुःपथनिवेशितमहामंडपे विभूत्या सज्जितां तां तत्रैवोपविष्टस्य पितुः पादवंदनार्थ भागता अंके निवेश्य तल्लावण्यमवलोकयन् व्याजहार यदुत भो वर्षधर ! दृष्ट ईदृशोऽन्यस्याः कस्यश्चिदपि कन्यायाः मज्जनकमहोत्मवोऽवोचदेव ! विदेहवरराजकन्यासक मज्जनमहोत्सवापेक्षया अयं लक्षांशेऽपि रमणीयतया न वर्नते इत्युपश्रुत्य तथैव दूतं प्रेषयतिस्मेति ।
तथा अन्यदा मल्लिसत्क दिव्यकुडलयुग्म संघि विजघटे तत्संघटनार्थ कुभकेन राज्ञा सुवर्णकारा समादिष्टास्तथैव कर्तुमशक्तुवंतश्च नगर्याः निष्कासिता वाराणस्यां नगर्या शंखराजमाश्रिताः । भणिताश्चैते, तेन राज्ञा केन कारणेन कुभराजेन निष्कासिता यूयं ! तेऽभिदधुर्मल्लिकन्या सत्कविघटित कर्णकुडलसंधाना शकनेनेति । ततः कीदृशी सेति पृष्टेभ्यस्तेभ्यो मन्लिरूपम तथैव दतं प्राहिणोत। तथा कदाचिन्मल्ल्या मल्लदिनाभिधानोऽनुजो-भ्राता समां चित्रकश्चित्रयामास । तत्रैकेन चित्र
Jain Education intePALI
For Personal Private Use Only
Mainelibrary.org

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46