Book Title: Parv Charitra Trayam
Author(s): Bhadrankarsuri,
Publisher: Bhadrankarsuri
View full book text
________________
श्री मोनएकादशी
पर्व
व्याख्यान
त्येवं प्रतिपन्नेषु तेषु यदा ते तमनुसरंतश्चतुर्थादि विदधुस्तदा सावधिकफललिप्सया तादृशमायया चाष्टमादि व्यधासीदेवं च स्त्रीनामगोत्रकर्मासौ चबंधार्हदादिवात्सन्यादिभिश्चहेतुभिस्तीर्थकर नामेति । ततस्ते जीवितमयाज्जयंताभिधाने विमानेऽनुत्तरसुरत्वेनोत्पेदिरे । ततश्च्युत्वा महावलो विदेहेषु जनपदेषु मिथिलायां राजधान्यां कुभकराजस्य प्रभावत्या देव्यास्तीर्थकरत्वेनासीत् जन्म, मल्लिरिति नाम च पितरो चक्रः। तदन्ये यथोक्तेषु साकेतादिषु संजज्ञिरे । ततो मल्ली देशोनवर्षशतजाता, अवधिना तानाभोगांचकार, तत्प्रतिबोधनार्थ च गृहोपवने पट्गर्भगृहोपेतभवनं तन्मध्यभागे च कनकमयीं शुपिरां मस्तकछिद्रां पिधानां स्वप्रतिमां कारयामास । तस्यां चानुदिवसं स्वकीयभोजन कबलं प्रक्षिायामास । इतच्च साकेते प्रतिबुद्धिराजः पद्मावत्या देव्या कारितेनागयज्ञे जलजादिभास्वरपंचवर्णकुसुमनिर्मित श्री दाम गंडकं दृष्टवा अहो अपूर्वभक्ति कमिति विस्मयायदमात्यमुवाच "दृष्टं क्वापीदृशं?" सोऽवचोन् मल्लिविदेहवरराजकन्यासक श्रीदामगंडापेक्षयेदं लक्षांशेऽपि शोभया न वर्त्तते । तदा राज्ञा प्रोचे मा पुनः कीदृशी ? मंत्री जगादान्या नास्ति तादृशीत्युपश्रुत्य संजाताऽनुगगोऽसौ मल्लिवरणार्थ दूतं विसर्ज।
__तथा चंपायां चंद्रछायराजः कदाचिदर्हद्भक्ताभिधानेन श्रावकेण पोतवणिजा वास्तव्येन यात्रा प्रतिनिवृत्ते दिव्ये कुडलयुग्मे कौशलकतयोपनीते सति प्रमच्छ यदुत्त यूयं बहुशः समुद्रं लंघयथ, तत्र
ॐॐ
Jain Education in
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46