Book Title: Parv Charitra Trayam
Author(s): Bhadrankarsuri,
Publisher: Bhadrankarsuri
View full book text
________________
श्री मौन
एकादशी
व्याख्यान
॥ १५ ॥
Jain Education International
॥२॥
अन्नाण १ संसओ २ चेव मिच्छत्ताणं ३ तहेव य ' रागो ४ दोसो ५ महब्भंसो ६ धम्मम्मिय अणायरो ||७|| जोगाण दुप्पणिहाणं ८ पमाओ अट्ठ महा भवे 1 संसारुतारकामेण सव्वहा वज्जियoaओ इत्यष्ट प्रमादा हेयाः । इत्यादिधर्मदेशनां श्रुत्वा इन्द्रानुजः श्रीजगद्गुरुं प्राह - "राजकार्यव्यग्रेण या कथमत्र ं धर्मो विधीयते १ अतो वर्षवासनेषु एकं सारं दिवसं वद" भगवानुराच हे वत्स ! एवं हि मार्गस्य, मासे पक्षे सिते शुभा 1 एकादशी प्रयत्न, स्वया सेव्या पीताम्बर ॥१॥ अम्मिन् दिने वर्तमानचतुर्विंशतिकायां त्रयाणां जिनानां पञ्च कल्याणकानि जातानि । यतःअस्यां चक्रिपदं हित्वाऽग्रहीदर जिनो जन्म दीक्षां च सज्झानं, मल्ली ज्ञान
व्रतम् | नमीश्वरः || १ ||
इत्थं पञ्च भरतेषु नियतं पञ्च पञ्च कल्याणकानि जायन्ते । एवं दशस्वपि क्षेत्र ेषु एकत्र मिलनात् पञ्चाशन्सङ्खययाऽर्हतां कल्याणकानि भवन्ति । त्रिकालविभेदतः सार्धशतं भवेत् । त्रिंशच्चतु विंशतिकामध्ये नवति जनानां तानि १५० ज्ञातव्यानि । अतोऽयं वासरः श्रेष्ठतरः श्रीनेमिजिनेश्वर
For Personal & Private Use Only
॥ १५ ॥
Jainelibrary.org

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46