Book Title: Parv Charitra Trayam
Author(s): Bhadrankarsuri,
Publisher: Bhadrankarsuri
View full book text
________________
श्री मौनएकादशी
व्याख्यान
चंदच्छाए अंगराया रुप्पी कुणालाहिवती संखे कासीराया,
अदीणसत्तू कुरुराया जियसत्तू पचालराया ॥१॥ ___एतवृत्तिः मल्लिरहन "अप्पसत्तमेति" आत्मना सप्तमः सप्तानां पूरणः आत्मा वा सप्तमो यस्यासावान्मसप्तमो मन्लिशब्दस्य स्त्रीलिंगत्वेऽपि अर्हच्छन्दापेक्षया पुनिर्देशः । विदेहजनपदराजस्य वरकन्या, विदेहराज'वरकन्या, तथा प्रति बुद्धि र्नाम्ना इक्ष्वाकुराजः साकेतनिवासी, चंद्रच्छायो नाम अंगजन पदराजश्चंपानिवामी, रुक्मी नाम कुणालजनपपदाधिपतिः, श्रावस्तीवास्तव्यः शंखो नाम, काशी जनपदराजा वाराणसी निवासी अदीनशत्रुनमि, कुरुदेशनाथः हस्तिनागपुरवास्तव्यः जितशत्रु नाम, पंचालजनपदराजः कापील्यनगरनायकः इति ।।
आत्मसप्तमत्वं च भगवतः प्रव्रज्यायामभिहित पुरुषप्रवज्या ग्रहणाभ्युपगमापेक्षयाऽवगंतव्यं यतः प्रबजितेन ते प्रजिताः, त्रिभिः पुरुषशतै ईह्यपर्षदा, त्रिभिश्चस्त्रीशतैरभ्यंतरषदासौ परिवृत्तः, प्रवजित इति ज्ञातेषु श्रुयते । उक्तं च "पासो मल्ली य तिहिंसएहिति ।" एवमन्येष्वपि विरोधाभासेषु विषयभागाः संभवति निपुणेगवेपणीयाः शेषं सुगममिति । इत्थं चैतच्चरितं ज्ञाताध्ययने श्रूयते
जंबुद्वीपे अपरविदेहे सलिलावती विजये वीतशोकायां राजधान्यां महाबलभिधानो राजा पडभिबालवयम्यः मह प्रवज्यां प्रतिपेदे । तत्र महाबल स्तर्वयस्थानगारेरुचे-यास्तपस्तपस्यति तद्वयमपी
Jain Education Inte
For Personal & Private Use Only
RPw.jainelibrary.org

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46