Book Title: Parv Charitra Trayam
Author(s): Bhadrankarsuri, 
Publisher: Bhadrankarsuri

View full book text
Previous | Next

Page 5
________________ जान पंचमी पर्व कथा | । एते रोगाः कथं विलयन्ति । गुरुणा मणितं । शान एव सारः ततः ज्ञानपंचमी विधिना कुरु । सा तु विधितपपुस्तकतो ज्ञेया। पंचवर्षाणि पंचमासान एव तपविधानं यदि पंचमातपः कर्त्तमशक्तः । तदा कार्तिकमासे शुद्धपंचमी यावज्जीवं समाराध्या । वर्ष प्रति एकपञ्चमी क्रियते । तदा रोगोपशान्ति र्भवति । सौभाग्यलावण्यरूपादिगुणाः प्रर्थते । सोभाग्यपश्चमी नाम सर्वऋद्धि परिपूरितो भवति । जीवपुत्रपुच्यादिपरिकरः, ज्ञानादिपंचबुद्धिवहलो भवति । इति गुरुवचनं श्रत्वा जिन देवश्रेष्ठी वदति, भगवन विधिः कथ्यतां मम पुच्या अन्यतपःशक्तिर्नास्ति । कार्तिकपञ्चमी यावज्जीवं करि प्यति विधिं कथयति सूरि वः । पंचम्यादिदिने स्वयंपट्टकं मण्डयित्वा पंचपुस्तिका मुक्ताः । पुष्पैः पूजयित्वा धूपक्षेपपंचवर्णधान्यान्युपढौक्यानि । पञ्चसंख्यैःपंचप्रकारैः पक्वान्नानि । पंचप्रकार : पंचफलानि पंचद्रव्याणां ढोक्यन्ते । पश्चाद् गुरोरग्रे प्रत्याख्यानं क्रियते । तस्मिन् दिने 'नमो नाणस्स' एक सहस्र वा अष्टोत्तरशतं गुण्यते । यदा पंचमी दिने पौषधो भवति । तदा पारणे सर्व ढौकितानां पारणं क्रियते । साधुः प्रतिलाभितः विधि एवं श्रुत्वा गुणमंजरीजीवेन प्रतिपन्न ! तस्मिन् समये राज्ञा पृष्टं मम पुत्रस्य वरदत्तस्थ यौवनसमये व्याधिः समुत्पन्नः । पाठोपि नागच्छति कस्य कर्मणो विपाको १ गुरुणा कथित । हे महाभाग ! शृणु पुत्रस्य पूर्वभवं । तथाहि-जंबूद्वीपे भरतक्षेत्रे श्रीपुरं नाम नगरं वसुनामा श्रेष्ठी भार्या वसुमती, तयोः पुत्रो वसुसारो लधु पुत्रो वसुदेवस्तौ द्वौ एकदा वने क्रौडार्थ गतौ च मुनिसुन्दरसूरिणा IA ||४॥ Jain Education Inter For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46