Book Title: Parv Charitra Trayam Author(s): Bhadrankarsuri, Publisher: Bhadrankarsuri View full book textPage 3
________________ ज्ञान पंचमी पर्व कथा | 20 पत्नी करितिलका नाम । जिनधर्मपरायणयोस् तयोःपुत्री गुणमंजरी लाल्यमाना यौवनं प्राप्ता । पूर्वकर्मवशात् गुणमंजरी शरीररोगातंकबहुलत्वं आप्ता, वचने मृकत्वं बभूव । गृहसप्तकोटिद्रव्यस्वामिसिंहदास श्रेष्टिना बहूनां व्यवहारिणां निवेदितं, भवतां पुत्राणां पुत्री दधि, विवाहसंबंधः क्रियते । ते कथयन्ति । भवनपुत्री रोगेण पीडितां कः कुष्ठव्याप्तो परिण यति ? श्रेष्ठिना बहुवैद्यानाम् दर्शिता परं रोगोपशान्ति नं ५ जाता । मातृपितृप्रमुखसर्वोपि परिवारो दुःखितस् तिष्ठति । क्रमेण कन्या दुष्टकुष्ठाभिभूता जाता, पोडशवर्षमाना बभूव । ___ एकदा तत्र नगरे श्री विजयसेनाचार्यश्चतुर्ज्ञानपरिकलिनः समागतः, सर्वे जनाः सूरिवन्दनार्थ गताः । सिंहदासश्रेष्ठी सपरिवारो गुरुवन्दनार्थ गतः, वन्दित्वा उपविष्टः । राजापि सपरिवारः पुत्रसहितो गुरूश्च वन्दतेस्म, गुरुभिः देशना दत्ता । भो भो भव्या ! ज्ञानं सारं हि विश्वे तम्माद्भक्ति ज्ञानसारेषु कुरुत । यस्मात् देवं धर्म साधूश्च नत्वा यान्ति पापानि ज्ञानभक्तितो नित्यं । ज्ञानेन विना जीवाजीवादि ISI॥२॥ तत्त्वं न जानन्ति । अतः कारणात् प्रथमं ज्ञानाराघनं, येन ज्ञाने विराधनं क्रियते मनमा वचसा कायेन । तदा मनसा विराधिते मनः शून्यत्वं जायते । वचनेन विराधनेन मूकत्वं मुखरोगा भवंति । कायेन यद् विराधनेन सितकुष्ठादिरोगाः शरीर समुत्पद्यते। त्रिभिमनवचनकाययोगविराधनया धनधान्यादिपुत्रकलबादिशरीरसंतापादिकानि दःखानि प्राप्यन्ते । Jain Education International For Personal Private Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 46