Book Title: Nyaya Kusumanjali
Author(s): Nyayvijay
Publisher: Navlaji Vardhaji Shah
View full book text
________________
भूपालस्तु न बुध्यते विदधतं गुप्तं कुकृत्यं नरं
प्राकट्ये तु स दण्डयेत्, कुचरितं जानस्तु रुन्द्धे ध्रुवम् ॥६॥ सद्बुद्धिं ददते न किं स जगतः कुर्यात् सुकर्मैव यत् ?
तेन क्लेशसमर्पणश्रमवतेशेनापि भूयेत नो। प्राचीनावरणादुदेति कुमतिश्चेत् तद् विमुञ्चेश्वरं
प्राचीनावरणात् सुखासुखविधि निर्वाधमङ्गीकुरु ॥ ७॥ ईशत्वं खलु निर्निमित्तमथवा स्थाद्धेतुमद्, नादिमः
स्थात् न सादथवाखिलस्य, न परो, हेतुर्यतः को भवेत् ? । तद्धेतुं समसाधयत् विभुरसावेवापरः कोऽपि ने
त्यत्रापि प्रवदेत् प्रमाणममलं मानाद्धि मेयं स्फुरेत् ॥८॥ मुक्तिर्बन्धमृते कदापि न भवेत् , बन्धो न चेदीशितुः
स्थान्मुक्तव्यपदेशभाक् स गिरिजास्वामी कथं चिन्तय ?। श्रेयोऽश्रेयफलार्पणे स जगतः प्राप्तोऽधिकारं कुतः ?
किं मुक्ता अधिकारमेतमपरे मुक्तत्वतो नाप्नुयुः १ ॥९॥ मानं पोज्झितवान् स शून्यवदनः किं शून्यवादं वदेत् ?
मानं संश्रितवान् स शून्यवदनः किं शून्यवादं वदेत् । विश्वस्य व्यवहारसाधकतया किं शून्यवादं वदेत् ?
धावन् वज्रनिपात आशु गगनात् किं शून्यवादं वदेत् ? १० एकान्तक्षणिक पदार्थमुपयन् बौद्धो महानिस्त्रपः .
सम्बन्धो नहि साधकस्य भवितुं सार्धं फलेनाऽर्हति । स्थाद्धेतुर्वधको वधस्य च कथं ? सत्प्रत्यभिज्ञास्मृती
विश्वार्थव्यवहारकारणतया स्वामिन् ! भवेतां कुतः ? ॥११॥ ज्ञानं तजडबुद्धिधर्ममुपयन् साख्यो न सङ्ख्याश्रितो
निर्लेपात्मचिदं वदन् विविषयां साङ्ख्यो न सख्याश्रितः। जल्पन् बन्धविमोक्षशून्यपुरुषं साङ्ख्यो न सङ्ख्याश्रितस्तत्तन्मात्रजमम्बरादि निगदन् साङ्ख्यो न सख्याश्रितः॥

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42