Book Title: Nyaya Kusumanjali
Author(s): Nyayvijay
Publisher: Navlaji Vardhaji Shah

View full book text
Previous | Next

Page 28
________________ आत्मा कर्म करोति यादृशमिह प्राप्नोति तादृक्फलं नो केनाप्युपभुक्तवस्तु मृतवानासादयेत् कर्हि चित् । देवत्वे कवलोपभोगविरहात् श्वभ्रे च दुःखोच्चयात् तिर्यक्त्वे नृगतौ पुनः स्फुटतया प्रत्यक्षवाधोदयात् ॥ १९॥ भुक्तं विप्रजनैः पुरीषपथतो निर्गम्यते प्रस्फुटं तद्गत्यन्तरमीयुषा तनुमता शक्यं विलब्धुं कथम् । भुञ्जानो द्विज एव वेत्ति न पुनर्मृत्वा स कुत्राऽगमत् __ हहो ! ध्यायत, भुक्तवस्तु तदसौ प्रेषेत कस्यां गतौ ? ॥२०॥ स्पर्श पापहरं गवां निगदता नोक्तः खराणां कथं ? चेदुग्धेन जनोपकारकरणात् किं नोपकर्ताऽस्ति तत् ? । दुग्धं न प्रददाति किश्च महिषी ? माहात्म्यमुच्चैः पशोः किं मात्? सुकृतैर्नरत्वमिव किं तिर्यक्त्वमासाद्यते ? ॥२१ खादन्त्या अपवित्रवस्तु, मनुजैः सन्ताडितायाः पुन निघ्नत्या लघुदेहिनः, परवशीसत्यास्तथा स्वामिनः । किं वा स्पष्टसुदीर्यते बहु, वृषस्यन्त्या निजं दारकं माहाया अपि वन्द्यतां जगदुषां जाने न कीदृग् मतिः॥२२ स्थानं गौः प्रणिगद्यते यदि पुनस्तीर्थर्षि-नाकोकसां कमाद्विक्रय-दोहन-प्रहणनाद्याचर्यते तर्हि गोः ? । निम्बोऽर्कः कमुदूखलं च मुसलं चुल्ली तथा पिप्पली देहल्याद्यपि देवता निजगदे यैः, कोऽत्र तैर्वर्जितः ? ॥२३॥ देवप्रीतिकरं हुतं हुतभुजीत्येतद् न सम्यग्वचो भसीभावविलोकनाद् निपततो हव्यस्य वह्नौ द्रुतम् । अन्तस्तृप्तिजुषोऽभिलाषसमयोद्भूतामृतैः सर्वदा नासद्वद् घुसदश्च सन्ति कवलाहारा वपुर्भेदतः ॥ २४ ॥ "देवा अग्निमुखा" इति श्रुतिबलादप्येष पक्षो न सन् किं वह्नावपवित्रवस्तु न पतेदू ? अग्रे स्वयं चिन्त्यताम् ! ।

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42