Book Title: Nyaya Kusumanjali
Author(s): Nyayvijay
Publisher: Navlaji Vardhaji Shah

View full book text
Previous | Next

Page 27
________________ छागादिप्रमय-द्रुमार्चन-पितृप्रप्रीति-पापनगो-- ___ स्पर्श-प्रीणितनाकिहव्यप्रमुखानल्पोपदेशान्वितः ॥ १२ ॥ तत्र च्छागवपुष्मतो विहननं स्वर्गप्रदं स्यात्कथं ? ___ वर्गप्राप्त्यनुषङ्गतो नरवपुःसंज्ञप्तितोऽप्यन्यथा । हीनत्वेन नरात् पशोर्विहननं सङ्गच्छते चेत्तदा हीनत्वेन सुरात् नरस्य हननं सङ्गच्छते किं नहि ? ॥१३॥ धर्म चालपता दयां, पशुवधो धर्मः कथं शक्यते __ वक्तुं वेदकृता ?, न मत्रविहिता हिंसा न हिंसेति सत् । मन्त्रः किं नरकप्रदानप्रभुतामाहन्ति हिंसास्थिता मेवं चेत् प्रतिषेध एव विहितोऽघानां भवेद् निष्फलः॥१४॥ सत्यं जल्पति नातनोति कलहं निन्दामसूयां तथा कामाऽलुब्धमना महर्षिचरणोपासीश्वरे भक्तिमान् । यो यागं पशुहिंसया विरहितं निर्मात्य-हिंसाव्रती । भो भो ब्रूत! समस्त्यसौ नरवरो मोक्षाऽध्वपान्थो न वा?॥१५।। आयेऽनेकविशारदैरनुगतो-पास्या दयादेवता मान्यो धर्मतया पुनः पशुवधो नो कुत्रचित् कर्हिचित् । अन्त्यं त्वालपतामलौकिकधियां मन्ये, भवेन्मानसं ग्राव्णो वा परमाणुभिर्विरचितं लोहस्य वज्रस्य वा ॥१६॥ युग्मम् । पञ्चत्वं समुपेयुषः पितृजनान् विप्रोपभुक्तं कथं संप्राप्नोति ? विचारयन्तु सुधियः ! कोऽयं पथोऽलौकिकः । कुम्भस्यापि परिग्रहे विदधते लोकाः परीक्षां दृढां __धर्म त्वेकपदे समीक्षणमृते गृह्णन्ति, केयं मतिः ? ॥ १७ ॥ धर्मो भूरिविधः समस्ति भुवने, सर्वे पुनर्नायकाः । - स्खं खं धर्ममुदाहरन्ति विमलं मुक्तिश्रियः साधनम् । सत्येवं कुलधर्मदुर्ग्रहमनीभावो न युक्तः सतां कूपे स्खे पितरोऽपतन्निति पतेत्वोऽपीति कोऽयं नयः॥१८॥

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42