Book Title: Nyaya Kusumanjali
Author(s): Nyayvijay
Publisher: Navlaji Vardhaji Shah
View full book text
________________
सौख्ये रक्ततया मुनिननु कथं मोक्षं समासादयेत् ? , दुःखे द्विष्टतया मुनिर्ननु कथं मोक्षं समासादयेत् ? । दुःखेऽद्विष्टतया मुनिर्न नु कथं मोक्षं समासादयेत् ?
सौख्येऽरक्ततया मुनिर्न नु कथं मोक्षं समासादयेत् ? ॥२६॥ यत्तूक्तं 'न सुखासुखे' इति तदप्यस्त्येव नो बाधकं
सौख्यासौख्ययुगं न तत्र भवतीत्येतत्परा हि श्रुतिः । एवं चैकसुखश्रियोऽभ्युपगमेऽप्येतद्विरोधः कुतः ?
सत्येकत्र घटेऽपि “नो घटपटौ स्तोत्रे"-तिसंप्रत्ययात् ॥२७॥ आहाऽऽत्यन्तिकबुद्धिगम्यकरणातीतं सुखं यत्र वै
जानीयादकृतात्मदुर्लभतरं तं मोक्षमेवं स्मृतिः। को बाधः सुखसङ्गरे शिवपदे १ सांसारिकं यत् सुखं
सम्मोहप्रभवं स्वरूपरमणानन्दस्तु मोक्षः पुनः ॥ २८॥ ये तु ज्ञानत एव मुक्तिमवदन् सत्येतरत्तेऽवदन्
न ज्ञानात् सुखितो भवेन्नर इह स्त्रीभक्ष्यभोगाभिवित् । ये त्वाहुः क्रिययैव मुक्तिरमणीं तेऽप्याहुरुच्छृङ्खलं
मिथ्याज्ञानवतः कृतेऽपि यतनेऽसंवादसंदर्शनात् ॥ २९ ॥ तसात् ज्ञानमथ क्रिया द्वयमिहार्थप्रापणप्रत्यलं
मोक्षप्राप्तिनिबन्धनं द्वयमिदं संकीर्तितं स्वामिना । न ज्ञानं नहि सर्वथे-हितवतो वस्त्रादिकप्रापणे
निज्ञानाऽपरथा क्रियाऽथजननी स्यान्मूछितादेरपि ॥३०॥ इत्येवं जगदीश ! युक्तिविसरैः स्वच्छैः प्रसिद्धि गते _ यच्चतो रमते न ते प्रवचने ते वज्रसाराशयाः। किन्त्वन्वेषयितुं प्रवीणमनसस्त्वां निर्गताऽसगृहा
रन्तारो नियमेन शासनमहाप्रासादमाश्रित्य ते ॥ ३१ ॥ असाकं तु महेश ! शङ्कर ! विभो ! त्वद्वाक्सुधाधोरणी... पानावन्मुखदर्शने समभवत् नेत्रं निमेषोज्झितम् ।

Page Navigation
1 ... 35 36 37 38 39 40 41 42