Book Title: Nyaya Kusumanjali
Author(s): Nyayvijay
Publisher: Navlaji Vardhaji Shah

View full book text
Previous | Next

Page 36
________________ विष्कम्भं दधती नृलोकसदृशं श्वेतातपत्रोपमा सिध्यन्त्यङ्गिन एकयोजनमतचोर्ध्व ततोऽलोकखम् ॥ १९ ॥ ऊर्ध्व याति समप्रयाणविधया श्रीकेवली भूधनं मुक्त्वा यावदुपैति लोकशिखरं नोज़ तु लोकाग्रतः। कश्चिद्गन्तुमधीश्वरो भवति, यत् सत्तामलोकाम्बरे गत्याद्योपकृतिक्षमा न दधते धर्मास्तिकायादयः ॥ २० ॥ जीवा ऊर्ध्वगतिस्वभावसहिता अप्यावृतिप्रेरणात् तिर्यग्यांत्यध एव वाऽधइतयः स्युः पुद्गलाश्चोर्ध्वगाः। लोकाग्रं समुपागतस्तु भगवान् नायात्यधो गौरवाऽ. भावात्प्रेरकमन्तरेण न पुनः कुर्वीत तिर्यग्गतिम् ॥ २१॥ वर्त्तन्ते, त्रिजगत्स्वरूपविषयानन्तप्रबोधात्मका विज्ञानावरणस्य निर्हणनतो नाशाच्च दृष्ट्यावृतेः । अन्तागोचरदर्शनप्रस्मरप्रोद्भासरूपं गता . मोहस्य प्रलयात् गता अनुपमे सम्यक्त्व चारित्रके ॥ २२ ॥ सौख्यं वीर्यमनन्तमप्युपगता वेद्यान्तरायक्षयेऽ मूर्त्तानन्तविगाहना प्रलयतो नाम्नश्च गोत्रस्य च । आयुष्कस्य निशुम्भतोऽक्षयगतिं सम्प्राप्तवन्तः पुनः । सिद्धास्तत्र महेश्वरा इति भवेदेषा परा निर्वृतिः ॥ २३ ॥ युग्मम् । भूपानां बलिविद्विषां हलभृतां चक्रेश्वराणां पुन. देवानामपि वज्रिणां भवति यः प्रोन्निद्रशर्मोदयः। सिद्धानां परमेशिनां सकलभूगङ्गं समाजग्मुषां शुद्धानन्दमहोदयस्य महतो नानन्तभागेऽप्यसौ ॥ २४ ॥ मुक्तानां सुखशून्यतामुपयतो यौगस्य किं वैदुषी ? तेनेत्थं वदता यतः शिवपुरद्वारं दृढं मुद्रितम् । । सौख्यार्थेन हि मुक्तये सुमनसचेष्टन्त उच्चस्तरां । दुःखाभावसमीहितं तु भविता मूर्छाद्यवस्थास्वपि ॥ २५ ॥

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42