Book Title: Nyaya Kusumanjali
Author(s): Nyayvijay
Publisher: Navlaji Vardhaji Shah
View full book text
________________
गीर्वाणा मनुजाः पुनः प्रभणिताः श्रोत्रेण पञ्चेन्द्रियाः ___ पश्चाक्षा अपि संश्यसंज्ञिविधयः, संज्ञा च शिक्षामतिः ॥६॥ भाषा-काय-मनोबले-न्द्रियगणाऽऽ-युः-श्वासरूपा दश
प्राणास्तत्र समेषु देह-करणो च्छासाऽऽयुषां सम्भवः । चित्तं संज्ञिवपुष्मतोऽस्ति विकलासंज्ञाभृतो गीः पुन
देवानामथ नारकक्षितिजुषां जन्मोपपादो मतः ॥ ७॥ गर्भश्वाण्ड-जरायु-पोतजनुषां शेषास्तु सम्मूच्छिनः
स्त्रीपुंवेदभृतः पुनर्दिविषदः, संमूछिनो नारकाः। क्लीवाः, तत्रयवेदभाज इतरेऽथौ-दारिकं वैक्रियं
सादाहारक-तेज-आवरणकं पश्चप्रकारं वपुः ॥ ८॥ ज्योतिष्का भवनाधिवासपतयो वैमानिका व्यन्तरा
देवाः सन्ति चतुर्विधा इह चतुःषष्टिः सुरेन्द्राः पुनः । आद्यो-पान्त्यसुरा भवन्त्युपरिगाः शेषा अधोवासिनः
क्लिष्टाः सप्तसु नारका अपि तथाऽधोऽधःपृथुक्षोणिषु ॥९॥ जम्बू-धातकि-पुष्करार्धधरणीमध्यूषिवांसो जना
स्तियश्चस्तु भवन्त्य-तोऽपि परतोऽसङ्ख्याऽम्बुनिध्यादिषु । लोकोऽलोक इति द्विधा च भुवनं धर्मास्तिकायादिषड्
द्रव्यात्मा खलु लोक एष च, नभोमात्रं त्वलोकः पुनः॥१०॥ स्युर्लक्षाणि च सप्त कौ-धनरसे-वह्नौ-समीरे तथाऽ
नन्तद्रौ मनुजे चतुर्दश, दश प्रत्येकभूमीरुहि । स्युस्तियक्षु तथा दशाऽथ नरके देवे चतस्रः पुन
ोनीनां चतुरुत्तरे-त्यसुमतां लक्षाण्य-शीतिर्भवे ॥ ११ ॥ एवं सन्त्यनन्तकास्तनुभृतो भव्या अभव्या द्विधा
भव्या योग्यतया मताः शिवपदेऽभव्यास्तु नैवंविधाः । कुम्भार्हाप्यखिला न मृत् कलशतामासादयेत् कहिचित्
मोक्षार्होऽप्यसुमान् तथा न सकलो निर्वाणमासादयेत्॥१२॥

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42