Book Title: Nyaya Kusumanjali
Author(s): Nyayvijay
Publisher: Navlaji Vardhaji Shah

View full book text
Previous | Next

Page 25
________________ DAR अहम् ॥ अथ चतुर्थः स्तबकः॥ शार्दूल्याः कृमिसङ्कलं प्रददुषो बुद्धस्य सौवं वपु यादेयविमोहिनः सदयता व्यावयेते कीदृशी? । खाम्बाया निजजन्मनश्च समये कुक्षेस्समुद्दारिणः किं ब्रूमः सुगतस्य हन्त ! हृदयं मांसादनं प्रोचुषः १ ॥१॥ हिंसां प्राणभृतां श्रुतिप्रगदितां धर्मस्य सम्पादिकां मेनानो मुनिजैमिनिन हृदये किञ्चित् समालोचयत् । प्रत्यक्षोत्कटयातनानुभववानप्यात्मनि क्लेशतोऽ न्येषां देहभृतां विहिंसनविधौ निष्कम्पचेता हहा ! ॥२॥ किं ब्रूमः कमुपासहे निकटतः कस्याऽत्र पूत्कुर्महे ? विश्वं निःशरणं विनायकमपत्राणं व्यतीताश्रयम् । साक्षाच्छ्रीजगदम्बिकाऽक्षिपुरतो बद्धा पशोराननं _शस्त्रं निर्भयमुत्क्षिपन्ति गलके सम्भूय भूदेवताः॥३॥ देवी चेजगदम्बिका, भवति तन्माता पशूनां न कि ? __ सत्येवं च पशोः सुतस्य वधतस्तुष्येत्कथं नन्वसौ ? । रुष्टा काप्यसुरी कथं भवतु नो ? नैतावता साम्प्रतं त्यक्तुं धर्मपथं कृतेऽप्यनुचिते धर्मो न तच्चेष्यताम् ! ॥४॥ हिंसातो यदि धर्मसम्भवमतिधर्मो दयातः कुतः ? यागादिर्नहि हिंसया विरहितः किं नाम सम्पद्यते । यागादौ यदि नो भवेत्पशुवधः का दृश्यते तत्क्षतिः ? संतोषार्पणमेव देवभजनं तिष्ठेरक हिंसाविधौ ? ॥ ५॥

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42