Book Title: Nyaya Kusumanjali
Author(s): Nyayvijay
Publisher: Navlaji Vardhaji Shah

View full book text
Previous | Next

Page 29
________________ २२ एकसाद् मुखतोऽशने दिविषदामुच्छिष्टभुक्तिन किं ? किं ब्रूमो बहु? दृष्टिरागविलयात्तत्त्वं स्वयं जानताम् ! ॥२५॥ सत्यासत्यपथा ह्यनादिसमयादायान्ति नित्यस्थिता स्तिर्यक्-श्वभ्र-मनुष्य-देवगतयोऽप्युद्धाटिताः सर्वदा। असाकं पुनरैति गच्छति न वा स्वच्छन्दवृत्तौ नृणां भव्यान्तःकरणप्रबोधविधये त्वेता गिरः साम्प्रतम् ॥ २६ ॥ यमिन्नेव मुनिव्रतं प्रतिमिलेद् यसिंश्च कर्म त्रुटेद् यस्मिन्सर्वगता पुनः समुदयेद् यसिंश्च मुक्तिर्भवेत् । संसारे गहनेऽपि पुण्यविभवैस्तत्प्राप्य मानुष्यक सामग्रीसकलं सुदुर्लभतरं स्वःसत्समीहाऽऽस्पदम् ॥ २७ ॥ भव्याः ! विघ्नत ! दृष्टिदुहतमः सम्मील्य नेत्रे पुनः स्वस्थाऽन्तःकरणेन दीर्घमतितस्तत्त्वत्रयं ध्यायत ! । को देवो भगवान् गुरुर्भवति को धर्मः पुनः कीदृशः ? कीदृक्षस्य गुरोः श्रयेण भगवान् धर्मोऽथवा प्राप्यते ॥२८॥ युग्मम् । विप्राणां महनीयता सुचरितैर्ब्राह्मण्ययोगेन वा ? ___ यः कोऽप्यस्तु चरित्रवान्नरवरो वन्द्यो भवेद् आदिमे । कीदृक्षोऽपि भवेद्विजो, मुनिजनात्तूत्कृष्टचर्यो न वै नाऽन्त्यो, दुश्चरितद्विजस्य गुरुताप्राप्तिप्रसक्तेः पुनः ॥ २९ ॥ भार्याया रमणो द्विजो, मुनिजनो ब्रह्मवती सर्वथा द्रव्यस्याऽनुचरो द्विजो, मुनिजनो भिक्षुर्गतखस्पृहः । सर्व भक्षयति द्विजो, मुनिजनोऽगर्धेन योग्याऽऽशक___ स्तमाद्वर्णगुरोद्विजस्य गुरवः पूज्या अमी साधवः ॥ ३० ॥ युज्यन्ते गुरवो महाव्रतधराः सामायिकस्थाः पुन धीरा भैक्षकवृत्तयो विदधतो धर्मोपदेशं शुभम् ।

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42