Book Title: Nyaya Kusumanjali
Author(s): Nyayvijay
Publisher: Navlaji Vardhaji Shah
View full book text
________________
२४
विश्वाभ्यन्तरगाढमोहतिमिरश्रेणीमनादिस्थिता...'
मध्वंसामपि सप्तसप्तिशतकैः संसारसंसारिणीम् । वाचा शान्तिसुधामहारसभृता पुं-देव-तिर्यग्मनो___ गामिन्या प्रभया जघान नितरां योऽलौकिकोऽहस्करः॥३८॥ तं त्रैलोक्यमहेश्वरं निरुपमज्योतिःस्वरूपात्मकं
ब्रह्मानन्दमहोदयं च परमेष्ठिष्वादिमं दैवतम् । दध्राणं करपादशीर्षवदनाद्यङ्गं यथाऽस्मद्वपुजीवन्मुक्तमधिक्षिपेः प्रतिमया ध्यायन्तमाः पातकिन्!॥३९॥
त्रिभिर्विशेषकम्, ब्रह्माणं परमेश्वरं विरहितं देहादिभिः सर्वथा
रूपातीतमगम्यरूपमपि वा मूर्ती समारोप्य सद् । ध्यायन्तं स निराकरोदलभताऽऽरोपस्वरूपं न यः .
शास्त्रात्स्वानुभवात् जगद्यवहृतेः सिद्धं विवेकान्धलः ॥ ४०॥ पापाद्वा विफलत्वतः किमथवा पुण्यप्रसक्तेर्भयाद् ?
द्रव्याणां व्ययतोऽथवा तनुमतां हिंसासमुद्भूतितः ? । देवाकृत्यसमुद्भवादितरसत्कर्त्तव्यसंव्याहते
र्जाड्याद्वा प्रतिमार्च्यते न भवते-त्यष्टौ विकल्पा इमे ॥४१॥ नो पापं गुरुपादमूर्तिनतिवद्, बोध्याद्य तुच्छं फलं
पुण्यान्मोक्षपथानुगान्नहि भयं, द्रव्यव्ययः सार्थकः । पापेऽल्पेऽपि महाफलं सुहृदयारम्भस्य, शान्ताकृतिः
शं दत्ते, गुरुकार्यमेतदपि, किं चिन्तामणौ नादरः ॥ ४२ ॥ चेत्तोयेऽश्मा तरति तरणिश्चोदियाचेत्प्रतीच्या
निर्धात्वङ्गं यदि नृषु भवेद् धातुमचामरेषु । खादुत्तीर्यो-पदिशतितरामीश्वरीभूय साक्षात् कश्चिन्मायी तदपि भगवन् ! त्वां कदाचिन मुश्चे ॥४३॥

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42