Book Title: Nyaya Kusumanjali
Author(s): Nyayvijay
Publisher: Navlaji Vardhaji Shah

View full book text
Previous | Next

Page 24
________________ १७ साङ्ख्यः सत्त्वमुखैः प्रधानमगदत् युक्तं विरुद्धैर्गुणैः कोऽनेकान्तमतावलम्बनमृते स्वस्थीबभूवानिह ? || ३२ ॥ तिर्यगू नाम तथोर्ध्वताख्यमुदितं सामान्यमर्हन्मते द्वेधा, तत्र पुनः समा परिणतिः सर्वास्वपि व्यक्तिषु । गोत्वाद्यादिममूर्ध्वता तु कटकाद्यन्यान्यपर्यायगं पर्यायस्तु विशेष एतदुभयं नार्थात् पृथक् सर्वथा ॥ ३३ ॥ धर्मः स्यात् जडजीवयोर्गतिकृतौ पानीयवद् यादसोऽ धर्मः स्यात् समवायिकः स्थितिकृतौ छायाऽध्वयातुर्यथा । सर्वव्याप्यवकाशदायि च नभोऽनन्तप्रदेशात्मकं कालो वर्त्तनलक्षणो निजगदे स्पर्शादिमान् पुद्गलः ॥ ३४ ॥ षड्द्रव्ययेषा सजीवा जिनमतविदिता तत्र कालातिरिक्ताः सर्वे सन्ति प्रदेशप्रचयपरिगता जीवभिन्ना अबोधाः । कालं चर्चेऽस्तिकायाः पुनरिमकऋते पुद्गलं मूर्त्तिहीना उत्पादध्वंससत्तात्रितयपरिणताः सर्व एते पदार्थाः ॥ ३५ ॥ नाथ ! तवोच्च नीतिपदवीं चेतश्चमत्कारिणीं गुप्तागुप्ततया सदाऽपि दधतः स्पर्श तकस्याः परे । त्वामीशं नहि मन्वते जडतमाः कोऽप्येष हा ! दारुणो मोहो ? गृहत आशु काचशकलं निर्मुच्य चिन्तामणिम् ॥ ३६ ॥ अभूतां काणादाचरणमते नैगमनयात् तथा साङ्ख्याद्वैते समुदभवतां सङ्ग्रहनयात् । दृशो बौद्ध्याः प्रादुर्भवनमृजुसूत्रात् प्रकटयन् भवानेको दृष्टिं समसमनयां नन्दति विभो ! ॥ ३७ ॥ नासौ विद्वान् न चासौ प्रशमरसरतो नाप्यसौ योगपात्रं ध्यानी नासौ तपखी नहि न पुनरसौ मुक्तियोग्यः समस्ति । स्वामिन्! ते पादपद्मं सकलभवभयोद्रावणं शाश्वतश्रीसंप्रापेऽनन्यहेतुर्न मनसि रमते यस्य दौर्भाग्यभाजः ॥ ३८ ॥ ॥ इति श्रीन्यायविशारदकृते न्यायकुसुमाञ्जलौ तृतीयः स्तबकः ॥ ३॥

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42