Book Title: Nyaya Kusumanjali
Author(s): Nyayvijay
Publisher: Navlaji Vardhaji Shah

View full book text
Previous | Next

Page 22
________________ भिन्नाभिन्नमतः फलं निजगदेऽज्ञानप्रणाशादिकं __ सन्देहभ्रमबुद्धयश्च करणाद्या दुष्प्रमाणात्मकाः॥ १९ ॥ माताऽऽत्मा स्वपरावभासनिपुणः कर्ता च भोक्ता निजो द्यत्संवेदनसिद्धतामुपगतो भिन्नः प्रतिक्षेत्रकम् । सौवाक्षालयमान आवरणकं बिभ्रत् पुनः पौद्गलं ज्ञानात्मा परिणामवान् भगवतः सिद्धान्त आवेदितः ॥२०॥ वाक्यं माननयस्य चानुगतवत् स्यात् सप्तभङ्गीमिहै कस्मिन् वस्तुनि चैकधर्मविषयप्रश्नादनिधिया । व्यस्तत्वेन समासतोऽपि च विधिव्यासेधयोः कल्पनात् स्याद्युक्ता खलु सप्तधैव भणितिः सा सप्तभङ्गी स्मृता ॥२१॥ द्वेधा सा परिकीर्त्तिता च सकलादेशस्वभावेतरा ___ मानालम्बितवस्तुनश्च युगपत् कालादिभिपिकम् । सोऽभेदादथवा त्वभेदमनसा वाक्यं भवेदादिमा नादेशोऽथ विपर्ययात्तु चरमादेशो जिनेन्द्रागमे ॥ २२ ॥ सर्व वस्तु च वर्त्तते सदसदाद्यानन्तधर्मात्मकं सन् वाऽसन्नथवा प्रसिध्यतितरामेकान्ततोऽर्थो नहि । खद्रव्यादिकतः सदेव हि परद्रव्यादितोऽसत् पुन र्हानिः स्यान्न किमन्यथेतरगतात्मापत्तितः स्वात्मनः ॥२३॥ एकसिन् पितृपुत्रताप्रभृतयो धर्मा विरुद्धाः परैः सह्यन्ते यदि, तर्हि नाम सदसद्भावादिधर्मा न किम् । स्याद् दोषः, सदसत्तयाऽभ्युपगमोऽवच्छेदकैक्येऽपि चेत् ? सापेक्षा तु विरुद्धधर्मपरिषत् स्यादेव शीतोष्णवत् ॥ २४ ॥ सत्त्वासत्त्वविरुद्धधर्मयुगलं नैकत्र युक्तं भवे दित्येकान्तमतोग्रभूतनिहताः पूत्कुर्वते सर्वतः । पश्यन्तोऽपि विरुद्धवर्णरचनां तन्मेचकेषु स्फुट सिध्येद् वै सदसत्तया निजपरात्माख्यादवच्छेदकात् ॥२५॥

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42