Book Title: Nyaya Kusumanjali
Author(s): Nyayvijay
Publisher: Navlaji Vardhaji Shah

View full book text
Previous | Next

Page 26
________________ १९ स्वर्गश्रीरुपतिष्ठते यदि पशुं यागे हतं सत्वरं पित्रादेरपि देवशर्मददने नैव किमाचर्यते ? | हिंसायामितरत्र किं तदधिकं यागीयहिंसाविधे का सुकृतस्य हेतुरितरा पापस्य हेतुर्भवेत् । ॥ ६ ॥ सर्वेषां च मतं, सती सुमनसा स्यादन्यतोऽन्या गतियोगे चारटतः पशोः कटुरसं दैन्यप्रकम्पादिभिः । दुर्ध्यानं स्फुटमीक्ष्यते, कथमतः स्वर्गस्य सम्भावना ? हन्तुर्दुष्परिणामतो न च कथं श्वभ्रस्य सम्भावना ? ॥ ७ ॥ शीघ्राऽऽकस्मिकवल्लभाऽऽशुभसमाचारश्रुतौ तत्क्षणं स्वल्पं नो मुखतो निरेति रसना, कस्यैष न प्रत्ययः १ । दुर्मारेण विमार्यमाणपशवः स्फूर्जद्रसज्ञा बहि: स्युः की विपद पदे निपतिताः ? हंहो ! स्वयं ध्यायतं ! ॥८॥ सद्यो लम्बितलोल-लोहितबहिर्निर्यात गोलाक्षिकं मूकं दीनतरं कृपोद्भवभुवं वक्त्रं पशूनां वधे । आलोक्याऽपि कृपाङ्कुरः स्फुरति नो येषां मनोमन्दिरे तेषां ग्रावकठोरमानसभुवे भूयाद् मदीयं नमः ॥ ९ ॥ धर्मश्वोदनयो- दितोऽखिलजगत्प्रज्ञापनाशक्तया साधीयानिति जल्पितं मतिमतामग्रेसरैः श्रोत्रियैः । न त्वेतत्सद पौरुषेयक तया वागात्मनोऽसिद्धितो वैशिष्ट्यं च कुमारसम्भवगिरः प्रोज्जृम्भते किं श्रुतौ १ ॥१०॥ वेदः स्यात् पुरुषप्रणीत इतरो वाऽऽद्येऽखिलज्ञो न वा ? नाद्यः सर्वविदस्त्वयाऽनुपगमात्, अन्त्ये प्रमाणं कुतः । नाप्यन्त्यस्तदसम्भवात्, गगनतो व्यक्ताक्षराऽप्रत्ययात् सिध्येन्माघवदेव पूरुषजता वर्णात्मकत्वाच्छ्रुतेः ॥ ११ ॥ प्रामाण्यं पुनराप्तलोकविवशं वाचां न मन्येत कः ? सत्येवं पुनराप्तवश्यविरहाद् वेदः प्रमाणं कुत: ? ।

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42