Book Title: Nyaya Kusumanjali
Author(s): Nyayvijay
Publisher: Navlaji Vardhaji Shah
View full book text
________________
११
ध्वान्तोऽभावतया परैर्निगदितो नैवास्ति युक्तिक्षमो रूपाद्, द्रव्यतयोपपत्तिपदवीप्राप्तेः क्रियायाः पुनः । कुम्भाभाववदुद्भवेच्च तमसो भावस्य साक्षात्कृतिर्नालोकेन विना, दृशोरभिगमात् द्रव्यं तमः सिद्धवत् ॥ ३९॥ विश्वादित्य ! प्रवचनगवीचारुतत्त्वामृतं ते
यद्यन्येषां सृजति विकृतिं दुर्ग्रहे सन्निपाते । किं माधुर्य तदिह गतवत् १ प्राप्तवतूच्च धीनां नित्यानन्दोद्भवकरणतामन्यसंव्याप्यभावाम् ॥ ४० ॥ भेकः कूपरतो यथा च मनुते किञ्चिन्न कृपाधिकं
न त्वा स्वस्वमतारता इह तथा प्रादेशिका जानते । भ्रान्ता नाथ ! वितत्य ते निजनिजप्रज्ञोद्भवाः कल्पना गेहेनर्दिन एव मान्ति कुधियो गेहे न देहेऽपि न ॥ ४१ ॥ हिंसादेरुपदेशतः कलुषितं पूर्वापरार्थेषु च
व्याघातैर्मलिनं गृहीतमधमैरेकान्तबाधाहतम् । प्रामाण्यं नहि सासहीतरकृतं शास्त्रं भवद्वन्मुखं
साध्वेकं तु विपर्ययात् कृतधियोऽभ्यर्चन्ति ते शासनम् ॥४२॥ तेषां कामलरोग एष किमहो ! किं वैष वातोदयः १
केयं भ्रान्तिरलौकिकी निजशिरश्छेदो ध्रुवं स्वासिना । सिद्धान्ते शमशील पुण्यकरुणापूर्णे प्रदीपेऽपि यत्
शान्धौ हठतः पतन्ति कुधियोऽत्वद्वान्प्रयाङ्गीकृतेः ॥ ४३ ॥ लेभे तस्कररोहिणेय इह ते वाचासुधालेशतोऽकस्मात् कर्णपुटादपीष्यिततया पीतात् पुनर्जीवनम् । मुक्तः श्रेणिकभूपमारविपदस्तच्छ्रद्धया सेविता कात्सूर्येनाप्युपदेशमीश ! पुरुषो जाने न कीदृग् भवेत् १ ॥४४॥ ॥ इति श्रीन्यायविशारदकृते न्यायकुसुमाञ्जलौ - द्वितीयः स्तबकः ॥ ६॥

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42