Book Title: Nyaya Kusumanjali
Author(s): Nyayvijay
Publisher: Navlaji Vardhaji Shah

View full book text
Previous | Next

Page 11
________________ धान्यं तत्, नहि नाम धातुरहितं निर्वस्तुमीश्येत तद् : गार्हस्थ्येऽपि च भोजनं नहि भवेत् तादृग्वपुष्कत्वतः॥१७॥ शाहारानुररीकृतावतिशयैः कसाच्चतुस्त्रिंशता सम्भूयेत ? समस्ति जन्मसमयादाहारनीहारयोः । तीर्थेशामनवेक्षणं ह्यतिशयः प्रोज्जृम्भमाणः सदाऽ नन्यौजस्सपि पूर्ववद् न च कथं भुक्तिर्भवेत् केवले ॥ १८ ॥ आहारोपगमे क्षतिर्भवति का ? सश्चिन्तनीयं सतां - निद्रा दर्शनघातिकर्मविलये मूलाद् विलीना किल । निर्मोहेऽपि गतिस्थितिप्रभृतिवद् भुक्तिविरुध्येत नो पुष्पायेऽभिमुखेऽपि गन्धमतिवद् भुक्तौ मतिः स्यात् कुतः ।। स्त्रियो मुक्ता न स्युर्गमनविकलाः सप्तमभुवा. मिति प्रोचानानां भवति विपरीतो न नियमः । तथा चामव्यादेरपि तदनुषङ्गः सुदुरसोऽ नुमानं सिद्धान्तोऽपि च तदमृते खल्वभिमुखः ॥२०॥ मानादौदारिकत्वात् कवलसमशनं केवलालोकभाजां निर्बाधाच्छक्तिमत्त्वात् शिवपदगमनं योषितां च प्रसिद्धम् । त्वद्वाक्संवादसिद्धं भुवनगुरुगुरो! त्वत्पदाम्भोजभक्ताः सन्तोऽप्यन्येऽत्र सन्तोऽभ्युपगमविषयीकुर्वते हन्त! नैव॥२१॥ ॥ इति श्रीन्यायविशारदकृते न्यायकुसुमाञ्जलौ , प्रथमः स्तबकः ॥१॥ daWA MARDAN Sot SAMA NODUmay:

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42