Book Title: Nyaya Kusumanjali
Author(s): Nyayvijay
Publisher: Navlaji Vardhaji Shah

View full book text
Previous | Next

Page 10
________________ हन्ताऽनादिककर्ममण्डलसमुच्छेदः कथं सर्वथा ? सादेवाऽपचयं समागतवतो ध्वंसो ध्रुवं सर्वथा। नासिद्धोऽपचयः समस्तजनताऽध्यक्षप्रमागोचरोऽ मुष्यातश्च भवत्यनादिकमलौघस्यापि संप्रक्षयः ॥ ११ ॥ सर्वज्ञोऽस्ति, विधूपरागप्रमुखज्ञानान्यथाऽसिद्धितः सिद्धो नाश्रय इत्यसाधुवचनं सिद्धो विकल्पाद्यतः । किंचाऽसिद्धिरपि स्फुरेदिह कथं ? मानाऽप्रसिद्धत्वत__ श्वेदेतद् नु विकल्पसिद्धिविरहे वक्तुं कथं शक्नुयाः ॥१२॥ नैवानादि विनश्यतीतिनियमः किं प्रागभावादिनाऽ नेकान्तो न ? नवाऽवसानरहितो ध्वंसोऽप्यहो ! सादिकः ।। कोऽपह्नोतुमलं समक्षमिदकं ? संयोगिताऽनादितोऽ प्युच्छेदं समुपैति भर्ममलयो वा विचित्रास्ततः ॥१३॥ सर्व प्रतिषेधयन् क्व भगवन् ! मीमांसको धावितः . स्थादेवाऽतिशयो धियः परिमितेराकाशवद् विश्रमी । सामान्यप्रमितेः पुनर्विषयता प्रत्यक्षधीगोचरी भावस्याव्यभिचारिणीति सकलज्ञस्योपपत्तावपि ॥ १४ ॥ भुक्तिं केवलिनः समाकलयतोऽप्यौदारिकं भूधनं सत्त्वे वेदनकर्म तैजसवपुःपर्याप्तिहेतोरपि । व्यासेधन यदि वेद्यकर्म निगदेत् निर्दग्धरज्जुस्थिती त्येतनागमिकं भवेदितरथा करसाद् भवोपग्रहः ? ॥१५॥ क्षुद्भावेऽपि न भुञ्जते जिनवरा हंहो ! महत् कौतुकं ___ का कुक्षिभरिता जगत्यनुपमा ? भृत्वोदरं स्वात्मनः । क्षुत्क्षामं निजनाथमारचयति न्यक्षार्थलाभेऽप्यहो ! नो विद्मः सहने क्षुधो भगवतां कोऽर्थो भवेत्तद्धियाम् ?॥१६॥ स्यादौदारिकदेहिनां भगवतां नूनं क्षुधासम्भवोऽ सद्वद्, नो परमं सुधीः प्रणिगदेदौदारिकं भूधनम् ।

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42