Book Title: Nighantu Shesh
Author(s): Punyavijay
Publisher: L D Indology Ahmedabad
View full book text
________________ __ अष्टमं परिशिष्टम् हेमचन्द्रीयनिघण्टुशेषस्य टीकायां टीकाकृता श्रीश्रीवल्लभोपाध्यायेनोद्धृतानां धन्वन्तरिनिघण्टुश्लोकानां मुद्रितधन्वन्तरिनिघण्टुश्लोकपाठेन सह तुलना / निघण्टुशेषटीका धन्वन्तरीयनिघण्टु अशोकः शोकनाशश्च विचित्रः कर्णपूरकः / अशोकः शोकनाशश्च विचित्रः कर्णपूरकः / विशोको रक्तको रागी चित्रः स्तबकमञ्जरी // विशोको रक्तको रागी 'चित्रः षट्पदमञ्जरी॥ कङ्केल्लिहेमपुष्पश्च पिण्डपुष्पो लतातरुः / वर्ग 5 श्लो० 159 पत्र. 203 पत्र. 6 बकुलः२ सीधुगन्धश्च मद्यगन्धो विशारदः / बकुलः शीधुगन्धश्च मद्यगन्धो विशारदः / मधुगन्धो गूढपुष्पः शीर्ष केसरकस्तथा // मधुगन्धो गूहपुष्पः शिवकेसरकस्तथा // वर्ग 5 लो० 154 पत्र. 202 पत्र. 6 तिलकः पूर्णकः श्रीमान् क्षुरकः शतपुष्पकः। तिलकः पूर्णकः श्रीमान् क्षुरकश्छत्रपुष्पकः / मुखमण्डनको रेची विटश्चित्रो विशेषकः / मुखमण्डनको रेची पुण्डश्चित्रो विशेषकः // तिलकः परुषः श्रीमान् क्षुरकश्छन्नपुष्पकः / वर्ग 5 ले . 158 पत्र. 202 पत्र. 7 चम्पकः सुकुमारश्च सुरभिः शीतलश्च सः / चम्पकः सुकुमारश्च सुरभिः शीतलश्चलः / चाम्पेयो हेमपुष्पश्च काञ्चनः षट्पदातिथिः / / चाम्पेयो हेमपुष्पश्च काञ्चनः षट्पदातिथिः / / वर्ग 5 श्लोक 142 पत्र. 199 पत्र. 9 नागपुष्पो मतो नागः केसरो नागकेसरः / नागपुष्पं मतं नागं केसरं नागकेसरम / चाम्पेयं नागकिजल्कं कनकं हेमकाञ्चनम् / / चाम्पेयो नागकिजल्कः कनकं हेम काञ्चनम् / / पत्र. 9 वग 2 लो० 48 पत्र. 79 धूलीकदम्बोऽन्यः सुवासो वृत्तपुष्पकः / धूलिकदम्बोऽन्यः सुवासो वृत्तपुष्पकः // पत्र. 10 वर्ग 5 श्लोक 105 पत्र. 190 कुटजः कोटजः कोही वत्सको गिरिमल्लिका। 'कुटजः कौटजः कौटो वत्स को गिरिमल्लिका। कलिङ्गो मल्लिकापुष्प इन्द्रवृक्षोऽथ वृक्षकः // . कलिङ्गो मल्लिकापुष्प इन्द्रवृक्षोऽथ वृक्षकः / / पत्र. 12 वर्ग 2 श्लो 13 पत्र 71 फलानि तस्येन्द्रयवाः शक्राह्वाः शक्रलिङ्गकाः / फलानि तस्येन्द्रयवाः शक्राह्वाः स्युः कलिङ्गकाः। अथ वत्सकबीजानि प्रोक्ता भद्रयवास्तथा // तथा वत्सकबोजानि प्रोक्ता भद्रयवास्तथा / / पत्र. 12 वर्ग 2 श्लो० 15 पत्र. 7 // शिरीषो मृदुपुष्पश्च भण्डीरः शङ्खिनीफलः। शिरीषो मृदुपुष्पश्च “भण्डिकः शङ्खिनीफलः / कपीतनः शुकतरुः श्यामवल्कः शुकप्रियः // कपीतनः शुकतरुः श्यामवर्णः शुकप्रियः / / पत्र. 13 वर्ग 5 श्लो० 112 पत्र. 192 1. चित्रस्तु बकम झ // 2. लः शीतग' स // 3. पः सिंहके ख. ग. // 4. पुष्पकः क. ड. // 5. लच्छदः। चा क. ख. घ. ङ. // 6. कुटजो गिरिजो वत्सव ग. // ७.को हिमम क. ख. घ. ङ. // 8. भण्डकः क. ङ. / /

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414