Book Title: Nighantu Shesh
Author(s): Punyavijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 412
________________ हैमनिघण्टुटीकोद्धतानामवतरणानां धन्वन्तरीयनिघण्टुना तुलना। 675 निघण्टुशेषटीका - धन्वन्तरीयनिघण्टु पटोलः कुलकः प्रोक्तः पाण्डरः कर्कशच्छदः / पटोलः कुलकः प्रोक्तः पाण्डुकः कर्कशच्छदः / राजीफलः पाण्डुफलो राजमान्योऽमृताफलः // राजीफलः पाण्डुफलो राजनामाऽमृताफलः / / वर्ग 1 पत्र. 194 लो० 49-50 पत्र. 17 कटुकालाबुनी तुम्बी लम्बा पिण्डफला तथा। कटुकालाम्बुनी तुम्बी लम्बा पिण्ड फला च सा। इक्ष्वाकुः क्षत्रियवरा तिक्तबीजा महाफला // इक्ष्वाकुः क्षत्रियवरा तिक्तबीजा महाफला // पत्र. 195 वर्ग 1 श्लो०१७० पत्र. 39 जीवकः शृङ्गकः क्ष्वेडो दीर्घायुः कूर्चशीर्षकः / ह्रस्वाङ्गो मधुरः स्वादुः प्राण कश्चिरजीव्यपि // ह्रस्वाङ्गो मधुर : स्वादुः 'प्राणदश्चिरजीव्यपि।। वर्ग 1 श्लो० 123 पत्र. 30 पत्र. 196 मूलं पुष्करमूलं च पौष्कर पुष्कराह्वयम् / मूलं पुष्करमूलं च पौष्कर पुष्कराह्वयम् / / काश्मीरं पुष्करजटा वीरं तत्फलपत्रकम् / / काश्मीरं पुष्करजटा वीरं तत् पद्मवर्णकम् / वर्ग. 1 लो० 66 पत्र.. 19 पत्र. 196 अजगन्धा खरपुष्पी बस्तगन्धा सुगन्धिका / अजगन्धा खरपुष्पा बस्तगन्धा विगन्धिका / कबरी बर्बरी गन्धा तुझी पूतिमयूरकः॥ कारवी बर्बरा गन्धा तुङ्गी पूतिमयूरिका।। वर्गश्लो. 100 पत्र. 90 पत्र. 197 बिम्बी रक्तफला तुण्डी तुण्डकेरफला च सा। बिम्वी रक्तफला तुण्डी तुण्डिकेफला च सा . ओष्ठोपमफला" गोला पीलुपर्णी च तुण्डिका // ओष्टोपमफला गोल्हा पीलुपी च तुण्डिका // वर्ग 1 'लो० 202 पत्र. 48 पत्र. 197 कत्तृणं सकलं भूतिभूतिदं रोहिषं तृणम् / कत्तृणं शकलं भूरि पूतीक रौहिषं मतम् / ध्यामकं श्यामकं पौरं पाटलं 'देवदंशकम् // ध्यामकं श्यामकं पौरं पुद्गलं देवजग्धकम् / / वर्ग 4 लो० 80 पत्र. 21 पत्र. 198 भूतृणो रोहिषो भूतिभूतिकोऽथ कुटुम्बकः / भूस्तृणो रौहिषो भूरिः पूतिकोऽथ कुटुम्बकः। मालातृणः प्रलम्बश्च च्छत्रोऽतिच्छत्रकमालातृणश्च पालघ्नं छत्रकश्छत्रसंशकः॥ स्तथा // पत्र. 199 वर्ग 4 श्लो० 47 पत्र. 113 मृदुदर्भः कुशो बर्हिः सूची वीरस्तु पत्रकः / मृदुदर्भः कुशो बर्हिः शुचिचीरः सुवृत्तकः / खरोऽन्यः पृथुलः सीरी गुन्द्राह्रो नीरजो 'खरोऽन्यः पृथुलः शीरी गुन्द्रा च नीरजः निशिः // स्मृतः // पत्र. 199 वर्ग 4 श्लो० 133 पत्र. 161 काशः काण्डेक्षुरुद्दिष्टः काकेक्षुर्वायसेक्षुकः / काशः काण्डेक्षुरुद्दिष्टः काकेक्षुर्वायसेक्षुकः / इक्ष्वारक इक्षुकाण्डः स चैवेक्षुरकः स्मृतः॥ इक्ष्वारिकेक्षुकाण्डश्च स चैवेक्षुरकः स्मृतः // पत्र, 200 वर्ग 4 लो० 130 पत्र. 160 1. प्राणदः क्षीर च. // 2. चिरं झ. // 3. वी तूपगन्धा च तुङ्गी छ / 4. केशफला क. च. ङ.॥ 5. फला कोष्णा क. छ; °फला कोहला ख. च. // 6. देवदण्डकम् क. च. // 7. शुचिवीरोऽथ वृत्तकः। क, ख. ड. // 8. स चान्यः पृ ङ. छ /

Loading...

Page Navigation
1 ... 410 411 412 413 414