Book Title: Nighantu Shesh
Author(s): Punyavijay
Publisher: L D Indology Ahmedabad
View full book text
________________ हैमनिघण्टुटोकोद्धृतानामवतरणानां धन्वन्तरीयनिघण्टुना तुलना / 355 निघण्टुशेषटीका धन्वन्तरीयनिघण्टु अम्लभावाज्जयेद् वातं पित्तं मधुर-तिक्ततः। अम्लभावाज्जयेद् वातं पित्तं मधुरति ककात् / कर्फ रूक्ष- कषायत्वात् त्रिदोषघ्नी ततोऽभया // कर्फ रुक्षकषायत्वात् त्रिदोषघ्नी ततोऽभया // पत्र 46 वर्ग 1 लो०२०७ पत्र. 49 हरीतक्यभया पथ्या प्रपथ्या पूतनाऽमृता। हरीतक्यभया पथ्या प्रपथ्या पूतनाऽमृता / जयाऽव्यथा हैमवती कायस्था चेतकीति च। जयाऽव्यथा हैमवती वयःस्था चेतकी शिवा // पत्र. 47 वर्ग 1 लो०२०५ पत्र. 49 बिभीतकः कर्षफलो वासन्तोऽक्षः कलिद्रुमः / / बिभीतकः कर्षफनो वासन्तोऽक्षः कलि द्रुमः / संवर्तको भूतवासः कर्षों हार्यो बिभेदकः॥ संवर्तको भूतवासः कल्को हार्यों बहेडकः॥ पत्र. 47 ___ वर्ग 1 लो 212 पत्र. 50 वयःस्थाऽऽमलकं तिष्यं जातीरसफलं शिवम् / वयःस्थाऽऽमलकं वृष्यं जात.फलरसं शिवम् / धात्रीफलं श्रीफलं च तच्चामृतफलं स्मृतम् // धात्रीफलं श्रीफलं च तथाऽमृतफलं स्मृतम् // पत्र. 48 वर्ग 1 श्लो०२१५ पत्र 51 स्योनाकः शुकनाशश्च कट्वङ्गोऽथ कटम्भरः / स्योनाकः शुकनासश्च कट्वङ्गोऽथ कटम्भरः / मयूरजङ्घोऽरलुकः प्रियजीवः कुटन्नटः // मयरजोऽरलुकः प्रिय जीवः कुटन्नटः // स प्रोक्तः पृथुशिम्बिश्च टुण्टको दीर्घवृन्तकः / / स प्रोक्तः पृथशिम्बश्च टिण्टुको दीर्घवृन्तकः / / भालू कः सल्लकः फल्गुवृन्तको जम्बुको नटः॥ भल्लकः शिल्लको फल्गुन्ताको जम्बुको पत्र. 50 मतः / / वर्ग 1 *लो० 114-15 पत्र. 28 किंशुको वीतशोकश्च रक्तपुष्पोऽथ याज्ञिकः / / किंशुको वातपोथश्च रक्तपुष्पोऽथ याज्ञिकः / क्षीरश्रेष्ठः पलाशश्च बीजस्नेहः समिद्वरः॥ क्षारश्रेष्ठः पलाशश्च बीजस्नेहः समिद्वरः // पत्र. 52 वर्ग 5 श्लो०१६१ पत्र. 203 धवो नन्दितरु!रः शक्टाख्यो धुरन्धरः।। धवो नन्दितरुौरी शकटाक्षो धुरन्धुरी। पत्र. 53 __ वर्ग 6 लो०४ पत्र. 204 काश्मर्यः काश्मरी होरा कश्मरी मधुपर्ण्यपि / काश्मर्या काश्मरी हीरा काश्मयों मधुपर्ण्यपि / श्रीपर्णी सर्वतोभद्रा गम्भारी कृष्णन्तिका // श्रीपर्णी सर्वतोभद्रा गम्भारी कृष्णवृन्तका / / पत्र. 54 वर्ग 1 लो 117 पत्र. 28 सप्तपर्णः शुक्तिपर्णश्छत्रपर्णः सुपर्णकः / सप्तपर्णः शुक्तिपर्णश्छत्रपर्णः सुपर्णकः / सप्तच्छदो गुच्छपुष्पस्तथा शाल्मलिपर्णकः // सप्तच्छदो गूढपुष्पस्तथा शाल्मलिपत्रकः / / पत्र. 55 वर्ग 3 श्लो०८० पत्र. 112 कर्णिकारो राजवृक्षः प्रग्रहः कृतमालकः / कर्णिकारो राजवृक्षः प्रग्रहः कृतमालकः / आरोग्यशिम्बी शम्याको व्याधिघातोपघातकः।। आरोग्यशिम्बी शम्याको व्याधिघातोव्यथान्तकः। आरग्वधो दीर्घफलो व्याघातश्चतुरङ्गुलः। आरग्वधो दीर्घफलो व्याधिहा चतुरङ्गुलः / आरेवतस्तथा कर्णी कर्णीवान् स च रेवतः॥ आरेवतस्तथा कर्णी कर्णिकारोऽथ रेचनः॥ पत्र. 56 वर्ग 1 श्लो०२२१, 219 पत्र 53. 52 1. बिभीतकः क. ख ग. ङ. च. // 2. 'रल्लकुः ग. // 3. काम्भारी क. ख. इ. च. // 4. व्याघिनश्चतु क. ख. ग. ङ. च. //

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414