Book Title: Nighantu Shesh
Author(s): Punyavijay
Publisher: L D Indology Ahmedabad
View full book text
________________ 358 . अष्टमं परिशिष्टम् / निघण्टुशेषटीका धनवन्तररीयनिघण्टु पीलुः शोतफलःस्रंसीधारो गुडफलोऽपि च। पीलुः शीतःसहस्रांशीधानी गुडफलोऽपि च / विरेचनफलः शाखी श्यामः करभवल्लभः // विरेचनफल: शाखी श्यामः करभवल्लभः // पत्र. 77 वर्ग 5 लो०५१ पत्र. 178 . अक्षोटः पार्वतीयश्च फलस्नेहो गुहाश्रयः / आक्षोडः पार्वतीयश्च फलस्नेहो गुडाश्रयः / कीरेष्टः कन्दरालश्च स्वादुमज्जो मृदुच्छदः // कोरेष्टः कर्परालश्च स्वादुमज्जा पृथुच्छदः // पत्र. 78 ___ वर्ग 5 लो०६० पत्र. 180 करो नक्तमालश्च पूतिकश्चिरिबिल्वकः / करो नकमालश्च पूतिकश्चिरिबिल्वकः / घृतपर्णः करजोऽन्यः प्रकीयों गौर एव च / / घृतपणः करोऽन्यः प्रकीर्यो गौर एव च // पत्र. 80 वर्ग 5 लो०१०७ पत्र. 191 उदकीर्यस्तृतीयोऽन्यः षड्ग्रन्थो हस्तिचारिणी। उदकीयस्तृतीयोऽन्यः षड्मन्थो हस्तिवारणी। मदहस्तिनिका रोही हस्तिरोहणकः प्रियः / / अङ्गारवल्ली शाङ्गस्था काकघ्नी करतालिका अङ्गारवल्लिकाऽम्बष्ठा काकघ्नी काकभाण्डिका पत्र. 81 वायव्या काल्मिका भेदा वाक्यवल्लयपि चोच्यते॥ कटफलः सोमवल्कश्च श्रीपर्णी कुमुदा तथा / वर्ग 5 श्लो. 189-110 पत्र. 191 महाकषायोग्रगन्धिः क्षिप्रगर्भः प्रचेतनः / कट्रफलः सोमवल्कश्च श्रीपर्णी कुमुदा तथा / महाकुम्भी च कुम्भीका भद्रा भद्रवतीति च / महाकुम्भा च कुम्भीका भद्रा भद्रवतीति च॥ पत्र. 82 वर्ग 1 लो०७३ पत्र. 21 दाडिमो दालिमः सारः कुट्टिमः फलषाण्डवः।। दाडिमो दाडिमी सारः कुट्टिमः फलशाडवः / स्वाद्वम्लो रक्तबीजश्च करकः शुकवल्लभः // स्वाद्वम्लो रक्तबीजश्च करकः शुकवल्लभः // पत्र. 82 वर्ग 2 श्लो८६१ पत्र. 81 धातकी ताम्रपुष्पी च कुञ्जरा मद्यपाचनी। धातकी ताम्रपुष्पी च कुञ्जरा मद्यवासिनी। पार्वतीया सुभिक्षा च वह्निपुष्पीच शब्दिता / पार्वतीया सुभिक्षा च वहिपुष्पा च शब्दिता // पत्र. 83 वर्ग 3 लो०९० पत्र. 113 सल्लकी वल्ल की हादा सुरभिः सुस्रवा रसा। सल्लकी वल्लकी ह्लादा सुरभिः सुस्रवा च सा। अश्वमूत्री कुन्दुरुकी गजभक्षा महेरणा // "अश्वमूत्री कुन्दुरुकी गजभक्षा महेरणा / पत्र. 84 वर्ग 3 लो०१३५ पत्र. 122 एरण्डस्तरुणः शुक्लश्चित्रो गन्धर्वहस्तकः / एरण्डस्तरुणः शुक्लश्चित्रो गन्धर्वहस्तकः / पञ्चाङ्गुलो वर्धमान आरण्डो दीर्घदण्डकः // पञ्चाङ्गुलो वर्धमान आमण्डो दंर्घदण्डकः // रकोऽपरो हस्तिकर्णः कर्णो व्याघ्रतलो रुचुः।। रक्तोऽपरो हस्तिको व्याघ्रो व्याघ्रदलो रुबुः। उरुवूको हस्तिपर्णश्चञ्चुरुत्तानपत्रकः // रुबुको हस्किर्णी च चञ्चुकोत्तानपत्रकः।। पत्र. 85 वर्ग 1 -लो. 295-96 पत्र. 67 1. वल्ली शाम्बष्ठा के. इ.। 'वल्ली शाङ्गेष्टा ग.। 2 करभाण्डिका क. स्व. उ. // 3. फलकाण्डवः क. छ.; फलखाण्डवः ग. // 4. मधुवा क. उ.॥ 5. अश्वपुत्री ख. // 6. हस्तपर्णों क. उ. //

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414