Book Title: Nighantu Shesh
Author(s): Punyavijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 393
________________ 356 अष्टमं परिशिष्टम् / निघण्टुशेषटीका धनवन्तरीयनिघण्टु सर्जकश्चाश्वकर्णश्च कषायी दीर्घपत्रकः / सर्जको बस्तकर्णश्च 'कषायश्चिरपत्रकः / सस्यसंवरणः शूरः सज्जकः शाल उच्यते // सस्यसंवरकः शूरः सर्बोऽन्यः शाल उच्यते // पत्र. 58 वर्ग 5 श्लो०१२३ पत्र. 194 सरलः पूतिकाष्ठं च बीज-पीतगुरुच्छ्रितः।। सरलः पूतिकाष्ठं च चिडा पित्तद्रमो मतः। दीपवृक्षः स्निग्धदारुः प्रोक्तो मारीचपत्रकः // दीपवृक्षः स्निग्धदाहः प्रोक्तो मारीचपत्रकः // पत्र. 60 वर्ग 3 श्लो०७८ पत्र. 111 देवदारु स्मृतं दाह सुराह किलिमं च तत् / देवदारु स्मृतं दारु सुराह किलिमं च तत् / स्नेहविद्धं महादारु भद्रदाविन्द्रदारु च // स्नेहविद्धं महादारु भद्रदाविन्द्रदारु च // देवकाष्ठं भद्रकाष्ठं पूतिकाष्ठं च दारु च / देवकाष्ठं भद्रकाष्ठं पूतिकाष्ठं सुदारु च / सुरदाविन्द्रवृक्षश्च तथैवामरदारू च // सुरदाविन्द्रवृक्षश्च तथैवामरदारु च // पत्र 61 वर्ग 1 श्लो० 76-77 पत्र. 21 मधूको मधुवृक्षश्च मधुष्ठीलो मधुस्रवः / मधुको मधुवृक्षस्तु मधुष्ठीलो मधुस्रवः / गुडपुष्पो रोध्रपुष्पो वनप्रस्थोऽथ माधवः // गुडपुष्पो लोध्रपुष्पो वानप्रस्थोऽथ माधवः // पत्र. 62 __ वर्ग 5 श्लो०४५ पत्र. 177 मधूकोऽन्यो मधूलस्तु जलजो दीर्घपत्रकः / मधुकोऽन्यो द्वितीयस्तु जलदो दीर्घपत्रकः / ह्रस्वपुष्प-फलः स्वादुगैरिकाख्यो मधूलकः।। हस्वपुष्पः फलस्वादुडिकोऽथ मधूलिका पत्र. 63 वर्ग 5 श्लो०४८ पत्र. 177 तिन्दुको नीलसारश्च कालस्कन्धः शिशूत्सकः। तिन्दुको नीलसारश्च कालस्कन्धोऽतिमुक्तकः स्फूर्जकः स्फूर्जनस्तुष्टः स्यन्दनो रावणो रवः // स्फूर्जकः स्फूर्जनस्तुष्टः स्यन्दनो रामणो रवः // पत्र. 63 _ वर्ग 5 श्लो०४० पत्र. 176 तिन्दुकोऽन्यो द्वितीयस्तु स्फूर्जक द्वितीयतिन्दुकः काकतिन्दुर्मर्कटतिन्दुकः / काकेन्दुकश्च विख्यातः कपीलुः काकतिन्दुकः। काकतिन्दुकः / काकेन्दुकश्च विख्यातः कुपीलुः काकपीलुकः॥ वर्ग 5 लो०४१ पत्र. 176 लोध्रो रोध्रः शाबरकस्तिल्वकस्तिलकपत्र. 63 स्तरुः / रोधोलोध्रः शाबरकश्चिल्लकस्तिल्वकस्तरः। तिरीटकः काण्डहीनो भिल्ली शम्बरपातिरीटः कालहीनश्च चिल्ली शबरपादपः // दपः // पत्र. 64 वर्ग 3 श्लो०१७५ पत्र 129 क्रमुकः पट्टिका रोध्रो गालवः स्थूलवल्कलः / क्रमुकः पट्टिका रोध्रो वल्कलः स्थूलवल्कलः / जीर्णबुध्नो बृहत्त्वक्कस्तरः शाबरपादपः॥ जीर्णपर्णो बृहत्पर्णः पट्टी लाक्षाप्रसादनः॥ पत्र. 65 ___वर्ग 3 लो०१७७ पत्र. 129 ईलेष्मांतकः कबुदारुः पिच्छिलो लेखशाटकः। श्लेष्मातकः कर्बुदारः पिच्छलो "लेखसाटकः / शेलुः सेलुर्बहुवारः शपितो द्विजकुत्सितः॥ शेलुः शैलुर्बाहुवीरः शापितो द्विजकुत्सितः॥ पत्र. 67 वर्ग 5 श्लो०९४ पत्र. 188 1. कषायो वीर' ख. // 2. किरिमं झ. // 3. वृक्षः स्यान्मधु क. छ. // 4. कुपिलुः क. छ; कुपीलः घ; पीलूकः ग. // 5. साटकम् / ख. // 6. लुर्बहिर्वारुः शा ख.॥

Loading...

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414