Book Title: Nighantu Shesh
Author(s): Punyavijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 390
________________ हैमनिघण्टुटीकोद्धृतानामवतरणानां धन्वन्तरीयनिघण्टुना तुलना। 353 - निघण्टुशेषटीका धन्वन्तरीयनिघण्टु फलपूरो बीजपूरः केसरी बीजपूरकः / बीजपूर्णो बीजपूरः केसरी 'फलपूरकः / बीजकः केसराम्लश्च मातुलुङ्गस्तु पूरकः // बीजकः केसराम्लश्च मातुलुङ्गः सुपूरकः // पत्र. 33 वर्ग 5 श्लो०२२ पत्र. 173 / बीजपूर्णोऽपरः प्रोक्तो मधुरा मधुकर्कटी / / बीजपूर्णोऽपरः प्रोक्तो मधुरो मधुकर्कटी / मधुवल्ली मधुपर्णी वर्धमाना महाफला // मधुवल्ली च विज्ञेया वर्धमाना महाफला // पत्र. 33 वर्ग 5 श्लो०३१ पत्र. 174 अम्लीका चुक्रिका चुका साऽम्ला शुक्ताऽथ अम्लिका चुक्रिका चुका साऽम्ला शुक्क्यथ शुक्तिका / शुक्तिका // अम्लिका चाम्ब्लिका चिञ्चा तिन्तिडिका च अम्लिका चिञ्चिका चिचा तित्तिडीका तिन्तिला // सुतित्तिडी // पत्र. 34 वर्ग 5 श्लो०३३ पत्र. 174 वृक्षाम्लं तिन्तिडीकं च शाकाम्ल रक्तपूरकम् / वृक्षाम्लं तित्तिर्ड कं च शाकाम्लं रक्तपूरकम् / अम्लवृक्षोऽम्लशाकं तदम्लपूरो महीरुहः // * अम्लवृक्षोऽम्लशाखः स्यादपरोऽम्लमहीरुहः पत्र 34 वर्ग 2 श्लो०९५ पत्र. 89 अम्लोऽम्लवेतसो भीमो रसाम्लो बिल्ववेतसः। अम्लोऽम्लवेतसो भीमो रसाम्लो वीरवेतसः। रक्तस्रावो वेतसाम्लः शतवेधी च वेधकः // रक्तस्रावी वेतसाम्लः शतवेधी च भेदकः।। पत्र. 35 वर्ग 2 श्लो०९६ पत्र. 89 कपित्थोऽथ दधित्थश्च ग्राही फलसुगन्धिकः। कपित्थोऽथ दधित्थस्तु 'ग्राही गन्धफलश्च सः। अक्षिस्पन्दो दधिफलश्चिरपाकी कपिप्रियः॥ अक्षसस्यो दधिफलश्चिरपाकी कपिप्रियः // पत्र 36 वर्ग 2 श्लो०१०२ पत्र. 90 अश्मन्तक इन्द्रकस्तु कुशली चाऽम्लपत्रकः / अश्मन्तकश्चन्द्रकस्तु कुशली चाम्लपत्रकः / श्लक्ष्णत्वग मालुकापर्णः स्मृतो यमलपत्रकः // श्लक्ष्णस्त्वग्वालुकापर्णः स्मृतो यमलपत्रकः // पत्र. 36 वर्ग 1 श्लो. 194 पत्र. 46 नारङ्गरत्वक्सुगन्धः स्यान्नागरङ्गो मुखप्रियः। नारङ्गस्त्वक्सुगन्धश्च नागरङ्गो मुखप्रियः / स चैरावतकः प्रोक्को योषिद्वक्त्राधिवासनः। स चैरावतिकः प्रोक्तो योगी वक्त्राधिवासनः // पत्र. 37 वर्ग 5 लो०२० पत्र. 172 खदिरो रक्तसारश्च गायत्री दन्तधावनः / खदिरो रकसारश्च गायत्री दन्तधावनः / कण्टकी बालपत्रश्च जिह्मशल्य कण्टकी बालपत्रश्च जिह्मशल्यः क्षतक्षमः // पत्र. 37 वर्ग 1 लो०२५ पत्र. 11 खदिरः श्वेतसारोऽन्यः सोमवल्कः पथिमः। खदिरः श्वेतसारोऽन्यः सोमवल्कः पथिमः / श्यामसारो नेमिवृक्षः कामुकः कुब्जकण्टकः // श्यामसारो नेमिवृक्षः कार्मुकः कुब्जकण्टकः // पत्र.३८ वर्ग 1 ओ०२७ पत्र.१२ 1. बीजपूरकः ङ. छ. // 2. वातवेधी ग. // 3. ग्राही पत्रः सुपत्रकः। अङ, // 4. अक्षशाको द'क. ख. // 5. कश्चेन्द्र झ; कश्चन्द्र त. // 45

Loading...

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414