Book Title: Nighantu Shesh
Author(s): Punyavijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 388
________________ हैमनिघण्टुटीकोद्धृतानामवतरणानां धन्वन्तरीयनिघण्टुना तुलना। 351 निघण्टुशेषटीका धन्वन्तरीयनिघण्टु सूक्ष्मैला द्राविडी तुच्छा कोरङ्गी बहुला त्रुटिः।। सूक्ष्मैला द्राविडी तुत्था कोरङ्गी वदुला त्रुटिः। एला कपोतवर्णा च चन्द्रबाला च निष्फुटिः॥ एला कपोतवर्णा च चन्द्रबाला च निष्कुटी। पत्र. 20 वर्ग 2 श्लो० 44 पत्र. 78 भदैला बृहदेला च त्रिदिवा त्रिपुटोद्भवा। भद्रला बृहदेला तु 'त्रिपुटा त्रिपुटोद्भवा। स्थूलेला त्वक्सुगन्धा च पृथ्वीका धान्यका पुटा। स्थूलैला त्वक्सुगन्धा च पृथ्वीका कन्यका पुटा॥ वर्ग 2 लो० 46 पत्र 78 पत्र. 21 कर्पूरः शीतलरज: सिताभ्रः स्फटिको हिमः / कर्पूरः शीतलरमः शीताभ्रः स्फटिको हिमः / चन्द्रस्तुषारस्तुहिनः शशीन्दु-हिमवालुकाः॥ चन्द्रस्तुषारस्तुहि नः शशीन्दुर्हिमवालुकः // पत्र. 21 वर्ग 3 श्लोक 31 पत्र 101 कक्कोलकं कृतफलं कोलकं कटुकाफलम् / कङ्कोलकं कृतफलं कोलकं कटुकं फलम् / तैलं कटुफलं द्वीपं मारीचं माधवोषितम् // चूर्ण कन्दफलं द्वीपं मारीचं माधवोचितम् // वर्ग 3 श्लो० 37 पत्र. 102 पत्र. 22 लवङ्गं देवकुसुमं भृङ्गारं शिखरं लवम् / लवङ्गं देवकुसुमं भृङ्गारं शिखरं लवम् / दिव्यं चन्दनपुष्पं च श्रीपुष्पं वारिसम्भवम् / / दिन्यं चन्दनपुष्पं च श्रीपुष्पं वारिसम्भवम् // वर्ग 3 लो० 41 पत्र. 104 पत्र. 22 नलिका विद्रुमलता कपोतचरणा नली। नलिका विद्रुमलता कपोतचरणा नली / शुषिरा धमनी शून्या निर्मध्या नर्तकी नटी॥ सुषिरा धमनी शून्या निर्मथ्या नर्तकी नटी // पत्र. 23 वर्ग 3 श्लो. 43 पत्र. 104 अतिमुको माधवी च सुवसन्तः पराश्रयः / अतिमुक्तः कार्मुकश्च मण्डनो भ्रमरोत्सवः / अतिमुक्तः कामुकश्च मण्डको नमरोत्सवः // अविमुक्को माधवी च सुवसन्तः पराश्रयः // वर्ग 5 लो० 153 पत्र. 201 पत्र. 23 प्रायो जनाः सन्ति वनेचराद्या प्रायो जनाः सन्ति वनेचरास्ते गोपादयः प्राकृतनामतज्ज्ञाः / गोपादयः प्राकृतनामसंज्ञाः / प्रयोजनार्था वचनप्रवृत्ति प्रयोजनार्था' वचनप्रवृत्तिर्यतस्ततः प्राकृत इत्यदोषः // र्यस्मात्ततःप्राकृतमित्यदोषः॥ पत्र. 24 वर्ग 1 श्लो० 8 पत्र. 1 पिप्पलः केशवावासश्चलपत्रः पवित्रकः / पिप्पलः केशवावासश्चलपत्रः पवित्रकः / मङ्गल्यः श्यामलोऽश्वत्थो बोधिवृक्षो गजाशनः // मङ्गल्यः श्यामलोऽश्वत्थो बोधिवृक्षो गजाशनः // पत्र. 24 वर्ग 5 लो० 78 पत्र. 184 प्लक्षः कपीतनः शुङ्गी सुपार्श्वश्चारुदर्शनः / प्लक्षः कपीतनः शृङ्गी सुपार्श्वश्चारुदर्शनः / प्लवको गर्दभाण्डश्च कमण्डलुवंटः प्लवः // प्लवको गर्दभाण्डश्च कमण्डलुवटप्लवः॥ पत्र. 25 वर्ग 5 श्लो० 81 पत्र 185 1. त्रिदिवा त्रि क. ङ. / / 2. शृङ्गारं क. ख. ङ॥ 3. शिशिरं क. ख. छ; शेखरं छ / 4. जडाः ग. // 5 'नामतज्ज्ञाः छ.॥ 6 नार्थ वचं ग.॥

Loading...

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414