Book Title: Nighantu Shesh
Author(s): Punyavijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 387
________________ 350 अष्टमं परिशिष्टम् / निघण्टुशेषटीका धन्वन्तरीयनिघण्टु पाटलोक्ता तु कुम्भीका ताम्रपुष्पाऽम्बुवासिनी। पाटलोक्ता तु कुम्भिका ताम्रपुष्पाऽम्बुवासिनी। स्थाली वसन्तदूती स्यादमोघा कालवृन्तिका // स्थाली वसन्तदूती स्यादमोघा कालवृन्तिका / / पत्र. 14 वर्ग 1 श्लो० 120 पत्र 29 द्वितीया पाटला श्वेता निर्दिष्टा काष्ठपाटला। द्वितीया पाटला श्वेता निर्दिष्टा काष्ठपाटला। सा चैत्र श्वेतकुम्भी स्यात कुबेराक्षी फलेरुहा // सा चैव श्वेतकुम्भीका कुबेराक्षी फलेरुहा / / पत्र. 14 वर्ग 1 श्लो० 122 पत्र. 29 अगरुः प्रवरं लोहं कृमिजग्धमनार्यजम् / अगरु प्रवरं लोहं कृमिजग्धमनार्यकम् / कृष्णागरुः स्यादगुरुङ्गकं विश्वरूपकम् // कृष्णागरु स्यादगरु योगजं विश्वधूपकम् // पत्र. 15 वर्ग 3 श्लो० 25 पत्र. 98 चन्दनं गन्धवारं च महार्ह श्वेचन्दनम् / चन्दनं गन्ध सारं च महार्ह श्वेतचन्दनम् / भद्रश्रीकं मलयजं गौशोर्ष तैलपणिकम् // भद्रश्रीस्तु मलयजं गोशीर्ष तिलपर्णकम् / पत्र. 16 वर्ग 3 लो० 1 पत्र. 93 रक्तचन्दनमप्यन्यल्लोहितं हरिचन्दनम् / रक्तचन्दनमप्यन्यल्लोहितं हरिचन्दनम् / रक्तसारं ताम्रसारं निर्दिशेत् क्षुद्रचन्दनम् // रक्तसारं तानसारं निर्दिष्ट क्षुद्रचन्दनम् / / पत्र. 16 वर्ग 3 लो० 1 पत्र. 94 कुचन्दनं पतङ्गं च रक्तकाष्ठं सुरक्तकम् / कुचन्दनं पतझं च रक्तकाष्ठं सुरङ्गकम् / पत्तरं पट्टरागं च पट्टरानमेव च // पत्राङ्गं पट्टरागं च पैट्टरञ्जनमेव च // पत्र 17 वर्ग 3 श्लो० 6 पत्र. 94 सर्वाण्येतानि तुल्यानि रसतो वीर्यतोऽपि च / सर्वाण्येतानि तुल्यानि रसतो वीर्यंतस्तथा। गन्धे न च विशेषः स्यात् पूर्व श्रेष्ठतमं गुणैः॥ गन्धेन तु विशेषः स्यात् पूर्व श्रेष्ठतम गुणैः / / पत्र. 17 * वर्ग 3 लो० 10 पत्र. 95 [करवीरोऽश्वहाऽश्वघ्नो हयमारोऽश्वमारकः / ] करवीरोऽश्वहाऽश्वघ्नो हयमारोऽश्वमारकः / शतकुन्तः श्वेतपुष्पः प्रतिहासोऽश्वरोहकः // श्वेतकुन्दः श्वेतपुष्पः प्रतिहासोऽश्वमोहकः / / पत्र. 19 वर्ग 4 श्लो. 1 पत्र. 134 द्वितीयो रक्तपुष्पस्तु चण्डातो लगुडस्तथा।। द्वितीयो रक्तपुष्पश्च चण्डको लगुडस्तथा। चण्डातको गुल्मकश्च प्रचण्डः करवीरकः / / चण्डातको गुल्मकश्च प्रचण्डः करवीरकः / / गुल्महरोऽपि पत्र. 19 वर्ग 4 लो० 2 पत्र. 134 तमालपत्रं पत्रं स्यात् पलाशं च दलं छदम् / तमालपत्रं पत्रं स्यात् पलाशं छदन दलम् / [रामं तापस वासो गोपनं वस्त्रमंशुकम् // रामं तापसजं वासो गोपनं वस्त्रमं शुकम् // पत्र. 20 वर्ग 2 लो० 52 पत्र. 80 1. विश्वरूपकम् / क. ख. ग. घ. छ.॥ 2. भद्रप्रियं में ख. // 3. र्ष तैल ख. ग. घ. / 4. पदर क. ख. घ. ङ. // 5. शतकुन्दः क. ग. घ. ङ / / 6. लकुड क ङ. // 7. गुणकश्च क. उ. / / 8. गोपानां झ॥ .

Loading...

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414