________________ __ अष्टमं परिशिष्टम् हेमचन्द्रीयनिघण्टुशेषस्य टीकायां टीकाकृता श्रीश्रीवल्लभोपाध्यायेनोद्धृतानां धन्वन्तरिनिघण्टुश्लोकानां मुद्रितधन्वन्तरिनिघण्टुश्लोकपाठेन सह तुलना / निघण्टुशेषटीका धन्वन्तरीयनिघण्टु अशोकः शोकनाशश्च विचित्रः कर्णपूरकः / अशोकः शोकनाशश्च विचित्रः कर्णपूरकः / विशोको रक्तको रागी चित्रः स्तबकमञ्जरी // विशोको रक्तको रागी 'चित्रः षट्पदमञ्जरी॥ कङ्केल्लिहेमपुष्पश्च पिण्डपुष्पो लतातरुः / वर्ग 5 श्लो० 159 पत्र. 203 पत्र. 6 बकुलः२ सीधुगन्धश्च मद्यगन्धो विशारदः / बकुलः शीधुगन्धश्च मद्यगन्धो विशारदः / मधुगन्धो गूढपुष्पः शीर्ष केसरकस्तथा // मधुगन्धो गूहपुष्पः शिवकेसरकस्तथा // वर्ग 5 लो० 154 पत्र. 202 पत्र. 6 तिलकः पूर्णकः श्रीमान् क्षुरकः शतपुष्पकः। तिलकः पूर्णकः श्रीमान् क्षुरकश्छत्रपुष्पकः / मुखमण्डनको रेची विटश्चित्रो विशेषकः / मुखमण्डनको रेची पुण्डश्चित्रो विशेषकः // तिलकः परुषः श्रीमान् क्षुरकश्छन्नपुष्पकः / वर्ग 5 ले . 158 पत्र. 202 पत्र. 7 चम्पकः सुकुमारश्च सुरभिः शीतलश्च सः / चम्पकः सुकुमारश्च सुरभिः शीतलश्चलः / चाम्पेयो हेमपुष्पश्च काञ्चनः षट्पदातिथिः / / चाम्पेयो हेमपुष्पश्च काञ्चनः षट्पदातिथिः / / वर्ग 5 श्लोक 142 पत्र. 199 पत्र. 9 नागपुष्पो मतो नागः केसरो नागकेसरः / नागपुष्पं मतं नागं केसरं नागकेसरम / चाम्पेयं नागकिजल्कं कनकं हेमकाञ्चनम् / / चाम्पेयो नागकिजल्कः कनकं हेम काञ्चनम् / / पत्र. 9 वग 2 लो० 48 पत्र. 79 धूलीकदम्बोऽन्यः सुवासो वृत्तपुष्पकः / धूलिकदम्बोऽन्यः सुवासो वृत्तपुष्पकः // पत्र. 10 वर्ग 5 श्लोक 105 पत्र. 190 कुटजः कोटजः कोही वत्सको गिरिमल्लिका। 'कुटजः कौटजः कौटो वत्स को गिरिमल्लिका। कलिङ्गो मल्लिकापुष्प इन्द्रवृक्षोऽथ वृक्षकः // . कलिङ्गो मल्लिकापुष्प इन्द्रवृक्षोऽथ वृक्षकः / / पत्र. 12 वर्ग 2 श्लो 13 पत्र 71 फलानि तस्येन्द्रयवाः शक्राह्वाः शक्रलिङ्गकाः / फलानि तस्येन्द्रयवाः शक्राह्वाः स्युः कलिङ्गकाः। अथ वत्सकबीजानि प्रोक्ता भद्रयवास्तथा // तथा वत्सकबोजानि प्रोक्ता भद्रयवास्तथा / / पत्र. 12 वर्ग 2 श्लो० 15 पत्र. 7 // शिरीषो मृदुपुष्पश्च भण्डीरः शङ्खिनीफलः। शिरीषो मृदुपुष्पश्च “भण्डिकः शङ्खिनीफलः / कपीतनः शुकतरुः श्यामवल्कः शुकप्रियः // कपीतनः शुकतरुः श्यामवर्णः शुकप्रियः / / पत्र. 13 वर्ग 5 श्लो० 112 पत्र. 192 1. चित्रस्तु बकम झ // 2. लः शीतग' स // 3. पः सिंहके ख. ग. // 4. पुष्पकः क. ड. // 5. लच्छदः। चा क. ख. घ. ङ. // 6. कुटजो गिरिजो वत्सव ग. // ७.को हिमम क. ख. घ. ङ. // 8. भण्डकः क. ङ. / /