Book Title: Nayadhamma Kahao
Author(s): N V Vaidya
Publisher: N V Vaidya

View full book text
Previous | Next

Page 186
________________ 179 -XVI.123] मायाचम्मकहायो गामागरनगरेसु अणेगाइं रायसहस्साई बाब समोसरह । लए णं से दूर सहेव निग्गच्छद जेणेव गामागर तहेव जाब समोसरह । तए णं ताई भणेगाइं रायसहस्साई तस्स दूयस्स अंतिए एयमहं सोचा मिसम्म हट्ठा तं इयं सकारेंति सम्माणेति २ पडिविसति ।लए ते वासुदेवपामोक्खा बहषे रायसहस्सा पसेयं २ पहाया सन्नरहस्थिसंधपरगया मया हयगयरहभडचडगरपहकर सएहिं २ नगरेहितो अभिनिग्गच्छंसि २ जेणेव पंथाले जणपए सेणेष पहारेत्य गमणाए। (183) पए णं से दुवए राया कोडंबियपुरिसे सहावेइ २ एवं अयासी - गह गं तुम देवाणुप्पिया! कंपिलपुरे नयरे बहिया गंगाए महानईए अदूरसामंते एणं महं सयंवरमंडवं फरोह अणेगखंभसयसजिविडं लीष्टियसालिभंजियागं जाब पञ्चप्पिणति । तए से दुवए राया दोपि कोढुंबियपुरिसे सहावेइ २ एवं बयासी - खिप्पामेव भो देवाणुप्पिया ! वासुदेवपामोक्खाणं बहूणं रायसहस्साणं आवासे करेह । ते वि करेता पश्चप्पिणंति । तए णं से दुषए राया वासुदेवपामोक्खाणं बहूणं रायसहस्साणं आगमेणं जाणेत्ता पत्तेयं २ हत्थिखंध जाव परिखुडे अग्धं च पन घ गहाय सविड्डीए कंपिल्लपुराओ निग्गच्छइ २ जेणेव ते वासुदेवपामोक्ता बहवे रायसहस्सा लेणेव उवागच्छइ २ ताई वासुदेवपामोक्खाइं अग्घेण य पजेण य सकारेइ सम्माणेह २ तोसं वासुदेवपामोक्खाणं पत्तेयं २ आवासे वियरइ । तए णं हे वासुदेवपामोक्खा जेणेव सया २ आवासा तेणेव उपागच्छंति २ हथिलंधेहिंतो पञ्चोरुहंति २ पत्तेयं २ खंधावारनिवेसं करेंति २ सएहुँ २ आवासेसु अणुप्पविसंति २ सएसु आवासेसु य आसणेसु य सयणेसु य सभिसण्णा य संतुर्यटा बहूहिं गंधव्वेहि य नाडएहि य उवगिजमाणा य सबनञ्चिन्नमाणा य विहरति । तए णं से दुवए राया कंपिल्लपुरं नवं अणुप्पबिसइ २ विपुलं असणं ४ उवक्खडावेइ २ कोडुंबियपुरिसे सहावेइ २ एवं बयासी - गच्छह गं तुम्भे देवाणुप्पिया! विपुलं असणं ४ सुरं च मन च मंसं च सीधुं च पसमं च सुबहुपुप्फवत्थगंधमलालंकारं च

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254