Book Title: Nayadhamma Kahao
Author(s): N V Vaidya
Publisher: N V Vaidya
View full book text
________________
-VIIL.13] नायाचम्मकक्षो
218 सायिहं च संपानिईह मित्तनाइ० अभिसमागच्छिहह अत्थस्स य धम्मस्स ब पुण्यस्स य माभागी भविस्सह । तए णं से नेढे पुत्ते धणेणं सत्यवाहेणं एवं वुत्ते समाणे धणं २ एवं वयासी-तुष्मे ताओ ! अम्हं पिया गुरुजणयदेवयभूया ठीवका पइट्ठवका संरक्खगा संगोवगा । तं कहण्णं अम्हे ताओ । तुम्भे जीवियाओ ववरोवेमो सुभ णं मंसं च सोणियं च आहारेमो ? तं तुब्मे गं ताओ ! ममं जीवियाओ ववरोवेह मंसं च सोणियं च आहारेह आगामियं अडावं नित्थरहह तं चैव सव्वं मणइ जाव अत्थस्स जाव आमागी भविस्सह । तए ण धणं सत्यवाहं दोच्चे पुत्ते एवं वयासी-मा णं ताओ! अम्हे जेहँ भायरं गुरुदेवयं जीवियाओ बवरोवेमो । तुन्भे गं ताओ! ममं जीवियाओ ववरोवेह जाव आभागी भविस्सह एवं जाव पंचमे पुत्ते । तए णं से धणे सत्थवाहे पंचपुत्ताणं हियइच्छियं जाणित्ता ते पंचपुत्ते एवं वयासी -मा णं अम्हे पुत्ता ! एगमवि जीवियाओ ववरोवेमो । एस णं सुसुमाए दारियाए सरीरे निप्पाणे जाव जीवविप्पजढे । तं सेयं खलु पुत्ता ! अम्हं सुंसुमाए दारियाए मंसं च सोणियं च आहारेत्तए । तए णं अम्हे तेणं आहारेणं अवर्थद्धा समाणा रायगिहं संपाउणिस्सामो । तए णं ते पंचपुत्ता धणेणं सत्थवाहेणं एवं वुत्ता समाणा एयमढे पडिसुणेति । तए णं धणे सत्थवाहे पंचहिं पुत्तेहिं सद्धिं अराणिं करेइ २ सरगं करेइ २ सरएणं अरणिं महेइ २
आग्गि पाडेइ २ आग्गिं संधुक्खेइ २ दारुयाइं पक्खिवइ २ अग्गिं पज्जालेइ २ सुंसुमाए दारियाए मंसं च सोणियं च आहारेइ । तेणं आहारेणं अवथद्धा समाणा रायगिहं नयरं संपत्ता मित्तनाइनियग० अभिसमन्नागया तस्स य विउलस्स धणकणगरयण जाव आभागी जाया। तए णं से धणे सत्यवाहे सुसुमाए दारियाए बहुइं लोइयाई मयकिच्चाई जाव विगयसोए जाए यावि होत्था। __(143) तेणं कालेणं २ समणे भगवं महावीरे गुणसिलए चेइए समोसढे । तए णं धणे सत्यवाहे सपुत्ते धम्म सोच्चा पव्वइए एक्कारसंगवी मासियाए संलेहणाए सोहम्मे उववन्ने महाविदेहे वासे सिज्झिहिइ ।

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254