Book Title: Nayadhamma Kahao
Author(s): N V Vaidya
Publisher: N V Vaidya
View full book text
________________
-XIX.1461 नायाधम्मकहाओ
217 कंडरीयं तिक्खुत्तो आयाहिणपयाहिणं करेइ २ वंदइ नमसइ २ एवं वयासी- धन्नेसि णं तुमं देवाणुप्पिया ! कयत्थे कयपुण्णे कयलक्खणे। सुलद्धे णं देवाणुप्पिया ! तव माणुस्सए जम्मजीवियफले जे णं तुमं रज्जं च जाव अंतेउरं च विछडेत्ता विगोवइत्ता जाव पव्वइए । अहण्णं अहन्ने अपुण्णे अकयपुण्णे रजे य जाव अंतेउरे य माणुस्सएसु य कामभोगेसु मुच्छिए जाव अज्झोववन्ने नो संचाएमि जाव पव्वइत्तए । तं धन्नेसि णं तुमं देवाणुप्पिया जाव जीवियफले । तए णं से कंडरीए अणगारे पुंडरीयस्स एयमद्वं नो आढाइ जाव संचिट्ठइ । तए णं से कंडरीए पोंडरीएणं दोच्चपि तच्चपि एवं वुत्ते समाणे अकामए अवसवसे लज्जाए गारवेण य पुंडरीयं आपुच्छइ २ थेरेहिं सद्धिं बहिया जणवयविहारं विहरइ । तए णं से कंडरीए थेरेहिं सद्धिं कंचि कालं उग्गंउग्गेणं विहरित्ता तओ पच्छा समणत्तणपरितंते समणत्तणनिविणे समणत्तणनिब्भच्छिए समणगुणमुक्कजोगी थेराणं अंतियाओ सणियं २ पच्चोसकइ २ जेणेव पुंडरिगिणी नयरी जेणेव पुंडरीयस्स भवणे तेणेव उवागच्छइ २ असोगवणियाए असोगवरपायवस्स अहे पुढविसिलापट्टगंसि निसीयइ २ ओहयमणसंकप्पे जाव झियायमाणे संचिट्ठइ । तए णं तस्स पोंडरीयस्स अंबधाई जेणेव असोगवणिया तेणेव उवागच्छइ २ कंडरीयं अणगारं असोगवरपायवस्स अहे पुढविसिलापट्टगंसि ओहयमणसंकप्पं जाव झियायमाणं पासइ २ जेणेव पुंडरीए राया तेणेव उवागच्छइ २ पुंडरीय रायं एवं वयासी - एवं खलु देवाणुप्पिया! तव पियभाउए कंडरीए अणगारे असोगवणियाए असोगवरपायवस्स अहे पुढविसिलापट्टे ओहयमणसंकप्पे जाव झियायइ । तए णं से पुंडरीए अम्मधाईए एयमहँ सोच्चा निसम्म तहेव संभंते समाणे उठाए उढेइ २ अंतेउरपरियालसंपरिखुडे जेणेव असोगवणिया जाव कंडरीयं तिक्खुत्तो एवं वयासी - धन्नेसि णं तुमं देवाणुप्पिया जाव पव्वइए । अहं णं अधने ३ जाव अपव्वइत्तए । तं धन्नसि णं तुमं देवाणुप्पिया जाव-जीवियफले । तए णं कंडरीए पुंडरीएणं एवं वुचे समाणे. तुसिणीए संचिट्ठइ दोपि तपि बाव

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254