Book Title: Nayadhamma Kahao
Author(s): N V Vaidya
Publisher: N V Vaidya
View full book text
________________
191
-XVI.129]
नायाधम्मक हाओ
वीईवयइ २ जेणेव अवरकंका रायहाणी जेणेव अवरकंकाए रायहाणीए अग्गुज्जाणे तेणेव उवागच्छइ २ रहं ठावेइ २ दारुयं सारहिं सहावेइ २ एवं वयासी - गच्छह णं तुमं देवाणुप्पिया ! अवरकंकारायहाणि अणु
विसाहि २ पउमनाभस्स रन्नो वामेणं पाएणं पायपीढं अवक्कमित्ता कुंतग्गेणं लेहं पणामेहि तिवलियं भिउडिं निडाले साहट्टु आसुरुते रुट्ठे कुद्धे कुविए चंडिक्किए एवं वयासी - हं भो पउमनाभा ! अपत्थियपत्थिया दुरंत पंतलक्खणा हीणपुण्णचाउहसा सिरिहिरिधिईपरिवज्जिया ! अज्ज न भवसि ! किन्नं तुमं न याणासि कण्हस्स वासुदेवस्स भागणिं दोवई देवि इहं हव्यमाणे माणं ? तं एयमवि गए पञ्चपिणाहि णं तुमं दोवई देवि कण्हस्स वासुदेवस्स अहव णं जुद्धसज्जे निग्गच्छाहि । एस णं कण्हे वासुदेवे पंचहिं पंडवेहिं सद्धि अप्पछट्ठे दोवईए देवीए कुवं हव्वमागए । तए णं से दाए सारही कण्हेणं वासुदेवेणं एवं वृत्ते समाणे हट्ठतुट्ठे पडिसुणेइ २ अवरकंकं रायहाणि अणुपविसइ २ जेणेव पउमनाभे तेणेव उवागच्छइ २ करयल जाव वद्धावेत्ता एवं वयासी - एस णं सामी ! मम विणयपडिवत्ती इमा अन्ना मम सानिस समुहाणत्ति त्तिकट्टु आसुरुत्ते वामपारणं पायपीढं अवक्कमंइ २ कुंतग्गेणं लेहं पणामेइ जाव कूवं हव्वमा गए । तए णं से पउमनाभे दारुणं सारहिणा एवं वुत्ते समाणे आसुरुत्ते तिवलिं भिउडिं निडाले साहट्टु एवं वयासी - न अप्पिणामि णं अहं देवाणुपिया ! कण्हस्स वासुदेवस्स दोवई । एस णं अहं सयमेव जुज्झसज्जे निग्गच्छामि त्तिकट्टु दारुयं सारहिं एवं बयासी – केवलं भो ! रायसत्थेसु दूए अवज्झे तिकट्टु असक्कारियं असम्माणियं अवदारणं निच्छुभावेइ । तए णं से दारुए सारही पउमनाभेणं असक्कारियं जाव निच्छुढे समाणे जेणेव कण्हे वासुदेवे तेणेव उवागच्छइ २ करयल जाव कण्हं एवं वयासी - एवं खलु अहं सामी ! तुब्भं वयणेणं जाव निच्छुभावेइ । तए णं से पउमनाभे बलवाडयं सद्दावेइ २ एवं वयासी - खिप्पामेव भो देबाणुप्पिया ! आभिसेकं इत्थिरयणं पडिकप्पेह । तयानंतरं च णं छेयायरियड समविकप्पणाहि
-

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254