Book Title: Nayadhamma Kahao
Author(s): N V Vaidya
Publisher: N V Vaidya
View full book text
________________
178
नायाधम्मकहानो [XVI.122जहाविभवइड्डिसक्कारसमुदएणं अप्पेगइया हयगया जाव अप्पेगइया पायचारविहारेणं जेणेव कण्हे वासुदेवे तेणेव उवागच्छंति २ करयल जाव कण्हं वासुदेवं जएणं विजएणं वद्धाति । तए णं से कण्हे वासुदेवे कोडुंबियपुरिसे सहावेइ २ एवं वयासी - खिप्पामेव भो देवाणुप्पिया! अभिसेकं हत्थिरयणं पडिकप्पेह हयगय जाव पञ्चप्पिणंति । तए णं से कण्हे वासुदेवे जेणेव मज्जणघरे तेणेव उवागच्छइ २ समुत्तजालाकुलाभिरामे जाव अंजणगिरिकूडसन्निभं गयवई नरवई दुरूढे । तए णं से कण्हे वासुदेवे समुहविजयपामोक्खेहिं दसहिं दसारहिं जाव अणंगसेणापामोक्खेहिं अणेगाहिं गणियासाहस्सीहिं सद्धिं संपरिबुडे सव्विड्डीए जाव रवेणं बारवई नयरिं मझमझेणं निग्गच्छइ २ सुरद्वाजणवयस्स मज्झंमज्झेणं जेणेव देसप्पते तेणेव उवागच्छइ २ पंचालजणवयस्स मज्झंमझेणं जेणेव कपिल्लपुरे नयरे तेणेव पहारेत्थ गमणाए । तए णं से दुवए राया दोचं पि दूयं सहावेइ २ एवं वयासी- गच्छह 'णं तुमं देवाणुप्पिया ! हथिणारं नयरं । तत्थ णं तुमं पंडुरायं सपुत्तयं जुहिडिल्लं भीमसेणं अज्जुणं नउलं सहदेवं दुजोहणं भाइसयसमग्गं गंगेयं विदुरं दोणं जयहहं समणिं कीवं आसत्थामं करयल जाव कटु तहेव जाव समोसरह । तए णं से दूए एवं जहा वासुदेवे नवरं भेरी नत्थि जाव जेणेव कंपिल्लपुरे नयरे तेणेव पहारेत्थ गमणाए। एएणेव कमेणं तच्चं दूयं चंपं नयरिं । तत्य गं तुमं कण्हं अंगराय सल्लं नंदिरायं करयल तहेव जाव समोसरह । चउत्थं दूर्य सुत्तिमई नयरिं । तत्थ णं तुमं सिसुपालं दमघोससुर्य पंचमाइसथसंपरिघुडं करयल तहेव जाव समोसरह । पंचमगं दूयं हत्थिसीसं नयरिं । तस्थ णं तुमं दमदंतं रायं करयल जाव समोसरह । छडे दूयं महुरं नयरिं । तत्व णं तुमं धरं रायं करयल जाप समोसरह । सत्तमं दूयं रायगिहं नयरं । तत्थ णं तुमं सहदेवं जरासंधसुयं करयल भाव समोसरह । अट्ठमं दूयं कोडिण्णं नयरं। तत्थ णे तुम रुप्पि मेसगसुयं करयल तहेष जाव समोसरह । नवमं दूयं विराटं नयरिं । तत्थ णं तुमं कीयगं भाउसयसमग्गं करयल आष समोसरह । इसमें दूयं अवसेसेसु

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254