Book Title: Nalayanam
Author(s): Yashovijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________ सप्तमे निजरूपं प्राप्तो सर्गः६ नलः॥ // 168 // // 4 // DII 4-IA 195I0A INSIL - IT WISITIRE सप्तमे स्कन्धे षष्ठः सर्गः। - - ततश्चरणचारेण तत्र त्वरितमागतः / प्रणिपत्य प्रतीहारपदं भेजे विदर्भराद् दमो दमनदान्तौ च बद्धरोमाञ्चकञ्चुकाः / त्रयोऽपि हि कुमारास्तं प्रणम्य परिरेमिरे समागत्य लुठन् भूमौ भीमेनोत्थापितः स्वयम् / ऋतुपर्णनरेन्द्रस्तं प्रणणाम कृताञ्जलिः ततो द्रविडचोडादिदेशानां पृथिवीभुजः / मौलिभिर्नमितोत्तंसैरात्तमुपतस्थिरे सामन्तशतसङ्कीर्ण पौरजानपदाकुलम् / आकीर्णमभवत् सर्व तदङ्गणमुपायनैः दधानचारुशृङ्गार गारुत्मतमतन्द्रितः / बभूव भुवनस्यापि नैषधो दृग्विषापहः दधार दमनछत्रं दमदान्तौ च चामरे / ऋतुपर्णो नृपस्तस्य बभूव स्थगिकाधरः अशोभत सभामध्ये स नृपैः परिवारितः। काश्चनश्रियमातन्वन् मेरुः कल्पद्रुमैरिव दातरि त्रातरि स्वीये पितरि भ्रातरीव वा / तस्मिन् चकमिरे पौराः कत्तुं प्राणैरपि प्रियम् तस्मै वीराय सर्वाङ्गसमर्पणविधित्सया / महीव दमयन्ती च सोच्छ्वासमवहद् वपुः अमिलन् तद्गुणाकृष्टास्तस्य सेवाविधित्सया / दिने दिने दिगन्तेभ्यः स्वागतज्ञा महीभुजः अप्यल्पपरिवारेण तस्य सेवा वितन्वता / परेभ्योऽधिकसन्मानं लेमे कोशलभूभुजा DISHI AISI IIIIIIIIII // 8 // // 10 // // 12 // // 168 //

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420